________________
श्री आवश्यक
चूण उपोद्घात नियुक्तौ
॥४६७॥
न जाति अम्बक्खलगमादि, ताहे ततिओ तिभागो दिण्णो, ताहे तेणं दव्वसुद्वेण आलावओ, ताहे माता से जाणति जिमितो, पुणरवि भणितं, ताहे तेण अतीव रंकत्तणेण पोट्टं भरितं, ताहे रतिं विसूतियाए मओ, देवलोगं गतो, चुतो रायगिहे पहाणस्स घणावहनामस्स पुत्तो भद्दाए जातो, लोगो य गन्भगए भण्णति-कतपुण्णो जीवो जो एत्थं उबवण्णो, जातो कतनामतो चैव कतपुण्णउत्ति नाम, संवद्धिओ, कलाओ गहिताओ, परिणीतं, माताए वयंसिएहि य गणियाघरं नीतो, बारसहिं वरिसेहि निद्धणं कुलं कतं, सोवि न निग्गच्छति, ताणि मताणि, भज्जा से आभरणगाणि सहस्सं च चरिमदिवसे पेसेति, गणिया माताए णातं णिस्सारो जातोति, ताहे ताणि य अण्णं च सहस्सं विसज्जितं, गणियामाताए मण्णति-एस निच्छुन्भतु, सा निच्छति, ताहे तीसे चोरियाए नीणिओ, भणितो- जह घरं सज्जिज्जति ओसर, सो ओतिष्णो बाहिं अच्छति, ताहे दासीए भण्णति निच्छूढोवि अच्छसि ?, ताहे नियगघरं गतो, भज्जा से ससंभ्रमेण उडता, ताहे सव्वं कहितं, ताहे सोगेणं अष्फुण्णो भण्णइ अत्थि किंचि जा अण्णहि जातित्ता ववसामि, ताहे जाणि आभरणाणि गणियामातुए य जं सहस्सं कप्पासमुल्लं दिष्णेल्लयं तं से दरिसितं, सत्थो य तद्दिवसं उच्चलितासतो, सो तेण | सत्थेण समं ताणि गहाय पत्थितो, बाहिं देउलियाए खट्टं पाडेतूण बुत्थो । अण्णस्स वाणियस्स माताए सुतं, जहा तव पुत्तो वहणे भिण्णे मओ, तं एतस्स दव्वं दिण्णं, भणितो-मा कासति कहेज्जासित्ति, ताए चिंतियं मा अत्थो अपुताए राउलं पविसिहिति, ताहे रातिं एत्थं एति-जा कंचि अणाहं पवेसेमि, ताहे तं पासति, पडिबोहेत्ता पवेसितो, ताहे घरं नेतृण रोवति - चिरनट्ठगोत्ति पुत्ता !, सुण्हाणं च चतुण्डं ताणं कथेति एस देवरओ मे चिरनडओ, ताओ तस्स लाइताओ, तत्थवि य बारस वरिसाणि, तत्थ एकेकाए चत्तारि पंच चेडरुवाणि जाताणि, थेरीए भणितं एताहे निच्छुन्भतु, ताओ न तरंति उव्वरितुं ताहिं संबलं मोदगा कता,
दानेन
सम्यक्त्वे कृतपुण्यः
॥४६७॥