________________
दाने
नियुक्ती
अंतो अणग्घेताण रतणाण भरिता, वरं से एतं होतं, ताहे वियर्ड पातेत्ता ताए चेव देउलिताए ओसीसए संबलं ठवेत्ता पडिगता,181 आवश्यक चूर्णी
सो सीतलएणवाएणं संबुद्धो, पभातं च, सोवि य सत्थो तद्दिवसं आगतो, एयाएविगवेसओ पत्थविओ, ताहे उट्टवेत्ता घरं आणितो, कृतपुण्यः भज्जा से संभमेण उहिता, संबलं गहितं, पविट्ठा अभंगादीण कीरति, पुत्तो य से तदा गुठ्विणीए जातओ, सो एकारसवरिसो ||
विनये उपोद्घात द
पुण्यशाला लेहसालाए आगतो रोवति-देहि कूरं माऽहं हमीहामि, ताए से तत्तो मोदओ दिण्णो, सो तं खातंतो निग्गतो, तं रयणं पेच्छति,
लेहिच्चएहिं दिटुं, तेहिं पूवितस्स दिण दिवसं २ पूयलियाओ देहित्ति, इमोऽवि जिमितो, मोदए भिंदति, तेण दिवाणि, भणति॥४६८॥
सुकभएण छूढाणि, तेहिं रतणेहिं तहेव पवित्थरिओ।। सेयणतो य गंधहत्थी णदीए तंतुएण गहिओ, राया अद्दण्णो, अभओ भणतिजदि जलकंतो अत्थि तो नवरि मुच्चति, सो राउले अतिबहुगत्तेण रतणाणं चिरेण लब्भतित्ति, ताहे पडहओ निष्फेडिओ-जो जलकंतं देति तस्स राया अद्धं रज्जस्स धूतं च देति, ताहे पूविएण णीणिओ, उदगं पणासितं, तंतुओ जाणीत जहा अहं थल नीतो, ताहे मुक्को, सो राया चिन्तेति-कतो पूवितस्स ?, ताहे पृविओ पुच्छितो-कतो एस तुझं ?, निब्बंधे सिट्ठ-कतपुण्णगपुत्तेण दिण्णोत्ति, | राया तुट्ठो भणति-कत्तो अण्णस्स होहितित्ति, ताहे रण्णा से सद्दावेत्ता धूता दिण्णा, दिण्णो विसओ य, ताहे भोगे मुंजति, पच्छा गणियावि आगता, सा उवद्विता भणति-अहं एच्चिर कालं तुज्झच्चएण अच्छिता, एस वेणी मेवि बद्धेल्लिया, मए य सव्व| वेतालीओ तुज्झच्चएण गवेसाविताओ, नवरि एत्थ सि दिह्रो, ताहे अभयं भणति-एत्थ मम नगरे चत्तारि महिलाओ, तं च अहं
न जाणामि, ताहे चितियं घरं कतं, लेप्पगजक्खो य कतपुण्णगसरिसो कतो, तस्स अच्चणिता घोसाविता, दो य दाराणि कताणि-पहा॥४६८॥ | एगेणं पवेसो एगेणं निप्फेडो, ताहे अभओ कतपुण्णओ य एगत्थ दारभासे आसणवरगता अच्छंति, ताहे कोमुती आणत्ता, पडि
HAMROSALSAMACHAR
SASARAN