SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ दाने नियुक्ती अंतो अणग्घेताण रतणाण भरिता, वरं से एतं होतं, ताहे वियर्ड पातेत्ता ताए चेव देउलिताए ओसीसए संबलं ठवेत्ता पडिगता,181 आवश्यक चूर्णी सो सीतलएणवाएणं संबुद्धो, पभातं च, सोवि य सत्थो तद्दिवसं आगतो, एयाएविगवेसओ पत्थविओ, ताहे उट्टवेत्ता घरं आणितो, कृतपुण्यः भज्जा से संभमेण उहिता, संबलं गहितं, पविट्ठा अभंगादीण कीरति, पुत्तो य से तदा गुठ्विणीए जातओ, सो एकारसवरिसो || विनये उपोद्घात द पुण्यशाला लेहसालाए आगतो रोवति-देहि कूरं माऽहं हमीहामि, ताए से तत्तो मोदओ दिण्णो, सो तं खातंतो निग्गतो, तं रयणं पेच्छति, लेहिच्चएहिं दिटुं, तेहिं पूवितस्स दिण दिवसं २ पूयलियाओ देहित्ति, इमोऽवि जिमितो, मोदए भिंदति, तेण दिवाणि, भणति॥४६८॥ सुकभएण छूढाणि, तेहिं रतणेहिं तहेव पवित्थरिओ।। सेयणतो य गंधहत्थी णदीए तंतुएण गहिओ, राया अद्दण्णो, अभओ भणतिजदि जलकंतो अत्थि तो नवरि मुच्चति, सो राउले अतिबहुगत्तेण रतणाणं चिरेण लब्भतित्ति, ताहे पडहओ निष्फेडिओ-जो जलकंतं देति तस्स राया अद्धं रज्जस्स धूतं च देति, ताहे पूविएण णीणिओ, उदगं पणासितं, तंतुओ जाणीत जहा अहं थल नीतो, ताहे मुक्को, सो राया चिन्तेति-कतो पूवितस्स ?, ताहे पृविओ पुच्छितो-कतो एस तुझं ?, निब्बंधे सिट्ठ-कतपुण्णगपुत्तेण दिण्णोत्ति, | राया तुट्ठो भणति-कत्तो अण्णस्स होहितित्ति, ताहे रण्णा से सद्दावेत्ता धूता दिण्णा, दिण्णो विसओ य, ताहे भोगे मुंजति, पच्छा गणियावि आगता, सा उवद्विता भणति-अहं एच्चिर कालं तुज्झच्चएण अच्छिता, एस वेणी मेवि बद्धेल्लिया, मए य सव्व| वेतालीओ तुज्झच्चएण गवेसाविताओ, नवरि एत्थ सि दिह्रो, ताहे अभयं भणति-एत्थ मम नगरे चत्तारि महिलाओ, तं च अहं न जाणामि, ताहे चितियं घरं कतं, लेप्पगजक्खो य कतपुण्णगसरिसो कतो, तस्स अच्चणिता घोसाविता, दो य दाराणि कताणि-पहा॥४६८॥ | एगेणं पवेसो एगेणं निप्फेडो, ताहे अभओ कतपुण्णओ य एगत्थ दारभासे आसणवरगता अच्छंति, ताहे कोमुती आणत्ता, पडि HAMROSALSAMACHAR SASARAN
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy