________________
CE
चूर्णी
विनये
श्री
मापसा अच्चणित करेह, नगरे पासितं सबमहिलाहिं सडिक्करूवाहिं एतव्वं, ताहे लोगो एति, ताओवि आगताओ, ताहे ताणि दाने कृतआवश्यकामादरचामिल चेडरूवाणि तस्स बप्पोत्ति उच्छंगे निविसंति, एवं नाताओ, ताहे अभएण थेरी अंबाडिता, ताओवि आणीताओ, पच्छा जहासुहाग
दासपुण्यः उपोद्घात ४ भोगे मुंजति । एवं सो विपुलभोगसमण्णागतो, वद्धमाणसामी तत्थ आगतो, समोसरणं, ताहे कतपुण्णओ भट्टारगं पुच्छति-मम
| पुण्यशाल: नियुक्ती संपत्ती विपत्ती किं कारणं, भगवता कहित-पायसदाणं, संवेगेण पव्वइतो । एवं दाणेणवि बोही होज्जा।
# विणएण जहा मगहाए गोब्बरगामो, तत्थ पुप्फसालो गाहावती, भद्दा भारिया, पुत्तो जातो, नामं च से पुष्फसालसुतोत्ति, ॥४६९॥
सो मातापितरं पुच्छतिको धम्मो ?, तेहिं भणितं-मातापितरं सुस्मृसितव्वं-दोच्चेव देवताणि माता य पिता य जीवलोगमि । तत्थवि पिता विसिट्ठो जस्स वसे वट्टती माता ॥ १॥ ताहे सो ताण पदे मुहधोवणादि विभासा, देवताणि जहा सुस्सूसति । अण्णदा है तत्थ गामभोइओ आगतो, ताणि संभंताणि तस्स पाहुण्णं करेंति, ताहे सो चिंतेति-एताणवि एस देवतं, एतं पूजेमि तो धम्मो
| होहिति, तस्स सुस्सूसं पकतो, अण्णदा तस्स भोइतो, तस्सवि अण्णो जाव सेणियरायाणं ओलग्गिउमारद्धो, तत्थ सामी समोसढो, दि सेणिओ इड्डीए निग्गओ, सामि वंदति, इतरो सामि भणति-अहं तुझं ओलग्गामि, सामिणा भणितो-अहं खु रतहरणपडिग्गहमाताए ओलग्गिज्जामि, ताण सुणणाए संबुद्धो। एवं विणएणं ॥
॥४६९॥ विभंगण ॥ विभंगेण जहा तेणं कालेणं तेणं समएणं हत्थिणापुरं नाम नगरं, तत्थ णं सिवे नाम राया महता. वण्णओ, - तस्स धारिणी नामं देवी, सिवभद्दे नाम पुत्ते होत्था, तते णं तस्स सिवस्स रण्णो अण्णदा कदाइ पुन्बरचावरत्तकालसमयसि रज्जधुरं