SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्री दा | चिंतेमाणस्स अयमेतारूवे जाव समुप्पज्जित्था-अत्थि ता मे पुरापोराणाणं सुचिण्णाण सुप्परकंताण सुभाणं कल्लाणाणं कडाणं 31 विभंगे आवश्यक कम्माण कल्लाणे फलविसेसे जणं हिरण्णेण वड्डामि सुवण्णणं बड्डामि जाव संतसारसावतेज्जेणं अतीव अतीव अभिवड्ढामि, तं किण्ण शिवचूर्णी अहं पुरापोराणाणं सुचिण्णाणं जाव कडाणं कम्माणं एगतसोक्खतं उवेहमाणे विहरामि ?, तंजाव ताव अहं हिरण्णेणं बड्डामि तं राजर्षिः उपोद्घात चेव जाव अभिवड्वामि जावं च मे सामन्तरायाणोवि वसे वटुंति ताव ता मे सयं कल्लं पादु जाव जलंते सुबहुलोहकडाहिकडुच्छु यं तंपि य तावसभंडय घडावेत्ता सिवभई कुमारं रज्जे ठवेत्ता तं तावसभंडगं गहाय जे इमे गंगाकूला पाणपत्था तावसा भवंति, ॥४७०1०-होत्तिया गोतिया जथा उववाइए जाव कट्ठसोल्लियंपिव अप्पाणं करेमाणा विहरंति, तत्थ णं जे ते दिसापोक्खिया तावसा | तेर्सि अंतिय मुंडे भवित्ता दिसापोक्खियतावसत्ताए पव्वइत्तए, पव्वतिएवि यणं समाणे अयमेतारूवे अभिग्गहं अभिगिहिस्सामिकप्पति मे जावज्जीवाए छछद्रुणं अनिक्खित्तेण दिसाचक्कवालएणं तवोकम्मेणं उड्डे बाहाओ पगिज्झिय २ मुराभिमुहस्स जाव विहरित्तएत्तिकटु एवं संपेहेति संपहेत्ता कल्लं जाव घडावेत्ता सोभणसि तिहिकरणदिवसनक्खत्तमुहुर्तीस विपुलं असणं ४ ट्र उवक्खडावेति २ मित्तणाइ जाव खत्तिए य आमंतेति २ कतवलिकम्मे जाव सक्कारेति संमाणात जाव आपुच्छित्ता भंडगं गहाय दिसापोक्खियतावसत्ताए पब्बइए जाव तं चैव अभिग्गहं गेहति २ पढम छटुक्खमणउवसंपज्जित्ताणं विहरति, तते णं | पारणगंसि आतावणभूमिओ पच्चोरुभति २ त्ता वाकलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति, किढिणसंकाइयं गेण्हति, ॥४७॥ लागेण्हेत्ता पुरस्थिमं दिसिं पोक्खेति, पोक्खेत्ता पुरत्थिमाए दिसाए सोमो महाराया पत्थाणपत्थितं अभिरक्खतु सिवं रायरिर्स अभि० २, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य जाव हरिताणि य अणुजाणतुतिकटु पुरस्थिम दिस
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy