SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात नियुक्त ॥४७१॥ पसरति २ कंदादीणि गेण्हति २ किढिणसंकाइयं करेति, करेत्ता दव्भे य कुसे य समिहाओ य पत्तामोयं च गेण्हति, सयं उडययं उवागच्छति, उवागच्छेत्ता बलिं उद्वेति, उवलेवणसम्मज्जणं करेति, करेत्ता दम्भकलसहत्थगते गंगाए उवागच्छति, जलमज्जणं करेति, आयंत चोक्खे सुतिभूते देवता पतिकतकज्जे सदन्भकलसहत्थगते उडयं उवागच्छति, दब्भेहि य कुसेहि य वालुयाए य वेदिं रएति, सरएणं अरणिं मथेति अरिंग पाडेति समिहाकट्ठाई पक्खिवति अरिंग उज्जालेति अग्गिस्स दाहिणे पासे सगाई समादधे, तं०-सकहं वक्कलं ठाणं सञ्झामंडं कमंडलुं दंडदारुं तवप्पाणं, अंह ताइं समितो समादधे मधूण य घतेण य तंदुलेहि य अरिंग हुणति चरुं साहेति बलिं विस्सदेव करेति अतिहिपूयं करेति, ततो पच्छा अप्पणा आहारेति । ततो दोच्च छट्ठक्खमणं, एवं जथा पढमं, नवरं दाहिणं दिसि पोक्खेति, जमे राया, सेस तं चैव । एवं तच्च, दिसा पच्छिमा राया वरुणो । चउत्थं उत्तरा दिसा बेसमणो महाराया । ततेणं तस्स सिवस्स रायरिसिस्स छछट्टेणं अणिक्खित्तेणं दिसाचक्कवालएणं तवोकंमेणं जाव आयावेमाणस्स पगतिभद्दत्ताए जाव विणीतताए अण्णया कदायी तदावरणिज्जाणं कम्माणं खओवसमेणं ईहावृहमग्गणगवेसणं करेमाणस्स विभंगे नाम अण्णाणे समुप्पण्णे, से णं तेणं पासति अस्सि लोए सत्त दीवे सत्त समुद्दे, तेण परं न जाणति, तते णं से रायरिसी इत्थिणापुरे णगरे सिंघाडगतिय जाव पहेसु अण्णमण्णस्स एवं आइक्खइ एवं खलु देवाणुप्पिया ! अस्सि लोए सत्त दीवा सन्त समुद्दा, तेण परं दीवा य सागरा य वोच्छिष्णा, तते णं बहुजणो अण्णमण्णस्स एवं अतिक्खति एवं खलु तं चैव जाव तेण परं वोच्छिण्णा, से कहमेतं मण्णे एवं १ । वेणं काले तेणं समर्पणं सामी सगोसढो, जाव परिसा पडिगता, तेणं कालेणं तेणं समरणं गोतमो जाव अडमाणो बहुजणस्स विभंगे शिवराजर्षिः ॥४७१ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy