________________
श्री
आवश्यक
चूर्णो
उपोद्घात नियुक्तौ
॥४६४॥
सायणणिकडए विलइताणि, मेंठो भणितो- पाडेहि हत्थि, दोहिं पासेहिं वेलुयग्गाहा ठिता, जाव एगो पादो आगासे कतो, जणो भणति किं एस तिरिओ जाणति ?, एताणि मारेतव्वाणि, तहावि राया रोसं न मुयति, ततो दो पादा आगासे, ततियवाराए तिणि आगासे, एगेण ठितो, ताहे लोगेण अक्कंदो कतो, भणितो- किं एतं रतणं विणासेह १, ताहे रण्णो चित्तं ओगलितं, भणितो -तररासि हथि नियत्तेउं १, भणति - जदि अभयं देसि ?, दिण्णं, तेण अंकुसेण नियत्तिओ, जहा भमित्ता थ ठितो, ताणि उत्तारित्ता णिविस्ताणि कताणि । एत्थ पच्चन्तगामे सुण्णघरे ठिताणि, तत्थ य रतिं गामेल्ल्यपरद्धो चोरो तं सुण्णघरं अतिगतो, तेहिं भणितं वेढेउं अच्छामो, मा कोइ पविसतु, गोसे पेच्छामो, सोवि चोरो लोट्टेतो किहवि तीसे ढुक्को, तीए फासो वेदिओ, सो ढुक्को पुच्छितो- को सि तुमं ?, चोरोऽहं, तीए भणितो- तुमं मम पती होहि, एतं साहामो जहा चोरोति, तेहिं पभाते मिंटो गहितो, एताए उवइट्ठोत्ति । विचदंतो सूले भिण्णो ।
ते समं सा वच्चति जाव अंतरा नदी, ताहे सा तेण भणिता- एत्थ सरत्थंवे अच्छ जाव अहं एताणि वत्थाणि आभरणाणि य उत्तारेमि, सो गतो, उत्तिष्णो पधावितो, सा भणति पुण्णा नदी दीसति कायपेज्जा, सव्वं पिया भंडग तुज्झ हत्थे । जहा तुमं पारमतीतुकामो, धुवं तुमं भंडग हंतुकामो ॥ १ ॥ सो भणति - चिरसंधुओ वाऽलियसंथुतेणं, मेल्लेवि ताव ध्रुव अध्रुवेणं । जाणेपि तुज्झं प्रकृतिस्वभावं, पण्णो नरो को तुह विस्ससेज्जा ! ॥१॥ सा भगति कहिं जासि ?, सो भणति- जहा सो मरावितो एवं ममंपि कहिंवि मारावेहिसि । इतरो तत्थ विद्धो उदगं मग्गति, तत्थ एगो सड्डो भणति-जदि नमोक्कारं करेसि ता ते देमि, सो उद्गस्स अट्ठा गतो, जात्र तंमि एंते चैव नमोक्कारं करेन्तो कालगतो, वाणमन्तरो जातो. सो य सड्डो आरक्खियपुरिसेहिं गहितो, सो
अनुकंपायां मेंठः
॥४६४॥