________________
योगे मेयु
नियुक्ती
श्री 5] वेदो, सो तत्थ देवलोगे वासुदेवस्स गुणकित्तणं करति-अहो उत्तमपुरिसा एते अवगुणं ण गेण्हंति, णीयं च कम्मं ण करेंति, तत्थ 31 भावानुआवश्यकताएगो देवो असद्दहंतो आगतो, वासुदेवो य णीति, सो तत्थ कालसुणगरूवं विउवित्ता वावबदुभिगंधं पंथभास पडितो, तस्स चूणौ | लोगो गंधण सव्वो पराभग्गो, वासुदेवो तेण पंथेण आगतो, तस्स सुणयस्स दंते दळूणं भणति- अहो इमस्स पंडराओ दाढाओत्ति,
दाहरणं उपायात ताहे सो देवो चिंतेति-ण सक्का एतेण उवाएणंति, ताहे सो वासुदेवस्स जं आसरयणं तं गहाय पधावितो, सो य बहुरायाणएणं
हाणातो जहा आसो हीरति, तेण सिहूं, तत्थ कुमारा रायाणो य णिग्गया, तेण ते हतमहितवीरघातिया काऊण विसज्जिता, ताहे ॥११८॥ | वासुदेवो णिग्गतो, सो भणति- कीस मम आसं हरसि ?, मम आसो तुज्झ ण होति, देवो भणति- जुद्धं मम देहि, जो जयति
तस्स आसो, इतरो भणति- बाढं, किह जुज्झामो?, तुम भूमीय अहं च रहेणं, रहो दिज्जतु, णत्थि मम रहणं(कज्ज), आसो हत्थी | पादेहिं बाहुजुद्धं, सव्वेहिवि ण कज्ज, दावि जुज्झमो(हिट्ठाणजुद्धण, ताहे वासुदेवो भणति-पराजितोऽहं, णेहि आसं, तत्थ देवो
तुट्ठो समाणो सखिखिणी भणति- ब्रूहि वरं किं देमि ?, वासुदेवो भणति-मम असिवप्पसमणि भेरिं देहि, तेण दिना, तीसे भेरीए | एसुप्पत्ती । ताहे छण्हं मासाणं अणुतोगो, पुव्वुप्पन्नारोगा वाहीओ वा उवसमंति, णवगा वाही छ मासे ण उदीरंति, सदं जो तीए | सुणेति, तत्थऽन्नदा कयाती आगंतुओ वाणियओ, सो अतीव दाहज्जरेण अभिभूतो, तं भेरिपालयं भणति-गेह तुमं सयं से पलं
वा देहि, तेण लोभेण दिन, तत्थ अन्नं चंदणखंडं छुळे, एवं सा सव्वा चंदणकंथा कया । अन्नदा कयायी असिव वासुदेवेण दातालाविता, तं चेव सभ ण पूरेति, तेण भाणत-जोएह मा मेरी विणासिता होज्जा, जोइज्जंती सव्वाणि, विणासिता नाऊण ॥११८॥
पुरिसं जीयदंडं आणवति, अन्ना मग्गिता, अन्नो ठवितो, सो आदरेणं रक्खति । एवं इहापि सीसो आयरियपासाओ निग्गतो
CRECACACAREKACICKSE
Rॐॐॐॐॐ