________________
श्री
ॐ*
आवश्यक
चूर्णी उपोद्घात नियुक्तो ॥११९॥
**
AASSARRARAS
समाणो तस्स किंचि पम्हुटुं, सो तंमि आलावए णटुं अन्नं लोइयं छुभति करेति वा भारहरामायणादीणं एवं तेण कंथाकयं सुत्तं भावानु | अत्थो य, तारिसस्स ण दायव्वं सुत्तं अत्थो वा, जो तहेव रक्खति तस्स दायव्वं । एस ताव सीसस्स । आयरियस्स
वसंतपुरे जुन्नसेट्टिधूता णवगस्स सेहिस्स व धूता, तासिं पीती, तहवि से अत्थि खारो जह अम्हे एतेहिं उवट्टिताणि, साओबाचेव्युदाअन्नदा कयादी मज्जितुं गताओ, तत्थ जा सा णवगस्स धूया सा तिलगचोद्दसएणं अलंकिता, सा तं तडे ठवेत्ता ओइन्ना, जुन्नसेट्टिधूया तं गहाय पहाविता, इमा जाणति-खेड्९ करेतित्ति, ताए मातापिऊणं सिटुं, ताणि भणति-तुहिक्का अच्छाहि, णवगधृया हाइत्ता णियगं घरं गता पिउमातूणं कहितं, तेहिं मग्गितं, ण देंति, अम्हे उव्याट्टिताणित्ति परिभृताई, किं आभरणगाणिवि | णत्थि ?, एवं कन्नाकानि पणट्ठाणि, पच्छा राउले ववहारो, तत्थ णत्थि सक्खी, तत्थ राउलाणि भणति-चेडीता वाहिज्जतु, जति तुम्हेच्चयं आमुचउ चेडी, ताह सा आमुचति, जं हत्थे पादे तं न याणति, तं च से असिलिटुं, ताहे तेहिं जातं, जहा एतीसे ण होति, ताहे इतरा भणिता, ताए तहच्चेव णिच्चं आमुंचतीए परिवाड़ीए अ मुक्कं, सिलिटुं च से, ताहे सो जुम्नमेट्ठी दडप्पतो जातो, जहा सो एगभवितं मरणं पत्तो, एवं आयरितोविजं अनत्थ तं अन्नहिं संघाडेति, अन्नवत्तब्वयाओ अन्नत्थ परूवेति, उस्सग्गादीयाओ एवं, सोऽवि संसारडंडेणं डंडिज्जति, अणेगाई जातितव्वगमरियव्वगाई, तारिसस्स पासे ण अज्झाइ-14 तव्वं, जहा सा चेडी जसं पत्ता आविंधणसहं वा, एवं चेव आयरिओ जो णवि संघाडेति अन्नमन्नाणि तेण अरहंताणं आणा कया भवति, तस्स पासे सुत्तत्थाणि गिण्हियव्वाणि १। सावगसमाणस्स सीसस्स ण कहेयव्वं, जो सव्वकालं महिलं भोत्तुं तं चेव
॥११९॥ एगराई ण याणति अनणेवत्थणेवत्थितं, एवं सीसोवि सव्वकालं रडिऊण सुत्तं वा अत्थं वा ण ग्राणति किं इमं सुत्तं ससमइयं
***