SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ ॥१२०॥ परसमइयं उस्सग्गियं वा अववाइयं वा एगवयणं दुवयणं बहुवयणं एवमादि, एवं चैव अत्थेवि, तारिसगस्स ण दायव्यं २ | बहिरगोहसमाणस्स आयरियस्स पासे ण सोयव्वं, जो अन्नं वागरेति, अन्नस्स वा सुत्तस्स अत्थं पुच्छितो तो अन्नं चैव वागरेति, अनेण वा अभिप्पाएण पुच्छितो अन्नहा वागरेति । अभिप्पायं वा पुच्छगस्स णावगच्छति । याणि जहा आयरिएण दायव्वं सीसेण य घेत्तव्यं तत्थ इमं उदाहरणं — उत्तरावहे टंकणा णाम मेच्छा, ते सुवन्नदंतमादीहिं दक्खिणावहगाई भंडाई गेव्हंति, ते य अवरोप्परं भासं न जाणंति, पच्छा पुंजे करेंति, हत्थेण उच्छादेति, जाव इच्छा ण पूरेति ताव ण अवर्णेति, पुन्ने अवति एवं, तेसिं इच्छियपडिच्छितो ववहारो । एवं चेव आयरियस्स सिस्सेणं कितिकम्मं कायव्वं, तेणवि विहिणा सुत्तस्थाणि दायव्वाणि । एसो एगो आदेसो । चितितो इमो - आयरितेण ताव सिस्सस्स अत्थो भाणियच्वो जाव तस गहणं, सिस्सेणवि ताव पुच्छियव्वं जाव उवगयंति, एस टंकणओ ववहारो ॥ स एवाधिकारो वहति - ० ॥ २५७॥ तेण कस्स ण होही वेसो अणन्भुवगतो अणुवसंपन्नो, अन्भुवगतोवि णिरुवगारी ण किंचि पडिलहणादि इहलोइयं परलोतियं वा उबगारं करेति, उबगारीवि कोति अप्पच्छंदमती जं से रोयति तं करेति, कोति परच्छंदमतीवि पट्टितओ जा मे सुत्तत्थाणि लब्भंति अच्छामि अन्नहा वच्चामि । गंतुकामो जदि मे इच्छंतं पूरेंति तोऽहं सुत्ते उद्दिट्ठे समाणिए गमिस्सामि चैव, अन्ने पुण पत्थियतो नाम कोति साधू आगतो कहिं वच्चिहिसि जीवपाडमं (वंदिउं) अहंपि वच्चामि गंतुमणो जो य भणति णवरि इमं सुयखंधं णिङ्केवमि ताहे वच्चामि, जम्हा एवंभूतो बहूणं एसो अणणुमतो भवति तम्हा एताद्वपरीतेन होऊण गुरुजणो आराहियन्चो । टंकणोदाहरणं शिष्यस्य गुणदोषाः ॥१२०॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy