________________
श्री
आवश्यक
उपोद्घात निर्युक्तौ
॥१२१॥
तहा विणणतेहिं ।। २- ५८ । । विणतो सत्तविहो, तंजहा - णाणविणओ दंसणविणओ चरित्तविणओ मणविणओ वायविणओ कार्याविणओ उवयारियविणओत्ति । पंचसुवि णाणेसु भत्तिबहुमाणो णाणविणओ, सेसेसु विभासा, तेण विणएण ओणओ२, ओणओ दुविहो- दव्वोणओ भावाणओ य, दव्वोणओ ओणयगाओ, भावोणओ अणुद्धतपरिणामो 'पंजलियडेहिं ' ति कृतप्राञ्जलिभिः, छंदो- अभिप्पातो तसणु अचमाणेहिं जहा तुस्सति, एवं च आराहियव्वो गुरुजणो, एवं को गुणो ?, भणितविहिणा आरादिवो गुरुजणो सुयं बहुविहं लहुं देति, बहुविहं अंगाणंगपविट्ठादि बहुपज्जायं च 'लहुं' ति जं सत्तहिं तिहिं वा परिवाडीहिं दिज्जति तं आवज्जितहिययो एगाए चैव परिवाडीए लाएति । पुणो इमा सीसस्स परिक्खा मई पडुच्च मन्नति -
सेलघण० ॥२-५९ ।। तत्थ इमं कप्पियमुदाहरणं । तंजहा- मुग्गसेलो पुक्खलसंवडओ य महामेहो जंबुद्दीवप्पमाणो, तत्थ किल णारदत्थाणीओ कलहं आयोएति, मुग्गसेलं भणति — तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति जहा णं एगाए धाराए विरावेमि, माणेणं सीहावितो भणति - जति मे तिलतुसतिभागमेत्तमवि उल्लेति तो णाहं वहामि मुग्गसेलं नाम, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सव्वादरेण वरिसितुमारद्धो जुगप्पमाणाहिं धाराहिं, सत्तरत्ते बुट्टे चिंतेति- इयाणि गतो विरायोति ठितो, इतरो मिसिमिसेंतो उज्जलतरो जातो दिपिउमारद्धो, भणति जो भट्टित्ति, ताहे मेहो लज्जितुं गतो । एवं चैव कोति सासो मुग्गसेलसमाणो एगमवि पदं ण लग्गति । अन्नो आयरितो गज्जति, आगतो, अहं णं ग्राहेमित्ति, आह-' आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव, अतीर्थेनावतारिताः ।। १ ।।' ताहे पढावितुमारद्धो, ण सक्को, ता लज्जितो गतो । एरिसमइस्स ण दायव्वं समोतारो । एयस्स परिपक्खो कण्हालभूमी, जहा कण्हाले जं पामणिय पद्धति
शिष्यपरीक्षायां शैलषनादीन्युदाहरणानि
॥१२१॥