SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक उपोद्घात निर्युक्तौ ॥१२१॥ तहा विणणतेहिं ।। २- ५८ । । विणतो सत्तविहो, तंजहा - णाणविणओ दंसणविणओ चरित्तविणओ मणविणओ वायविणओ कार्याविणओ उवयारियविणओत्ति । पंचसुवि णाणेसु भत्तिबहुमाणो णाणविणओ, सेसेसु विभासा, तेण विणएण ओणओ२, ओणओ दुविहो- दव्वोणओ भावाणओ य, दव्वोणओ ओणयगाओ, भावोणओ अणुद्धतपरिणामो 'पंजलियडेहिं ' ति कृतप्राञ्जलिभिः, छंदो- अभिप्पातो तसणु अचमाणेहिं जहा तुस्सति, एवं च आराहियव्वो गुरुजणो, एवं को गुणो ?, भणितविहिणा आरादिवो गुरुजणो सुयं बहुविहं लहुं देति, बहुविहं अंगाणंगपविट्ठादि बहुपज्जायं च 'लहुं' ति जं सत्तहिं तिहिं वा परिवाडीहिं दिज्जति तं आवज्जितहिययो एगाए चैव परिवाडीए लाएति । पुणो इमा सीसस्स परिक्खा मई पडुच्च मन्नति - सेलघण० ॥२-५९ ।। तत्थ इमं कप्पियमुदाहरणं । तंजहा- मुग्गसेलो पुक्खलसंवडओ य महामेहो जंबुद्दीवप्पमाणो, तत्थ किल णारदत्थाणीओ कलहं आयोएति, मुग्गसेलं भणति — तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति जहा णं एगाए धाराए विरावेमि, माणेणं सीहावितो भणति - जति मे तिलतुसतिभागमेत्तमवि उल्लेति तो णाहं वहामि मुग्गसेलं नाम, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सव्वादरेण वरिसितुमारद्धो जुगप्पमाणाहिं धाराहिं, सत्तरत्ते बुट्टे चिंतेति- इयाणि गतो विरायोति ठितो, इतरो मिसिमिसेंतो उज्जलतरो जातो दिपिउमारद्धो, भणति जो भट्टित्ति, ताहे मेहो लज्जितुं गतो । एवं चैव कोति सासो मुग्गसेलसमाणो एगमवि पदं ण लग्गति । अन्नो आयरितो गज्जति, आगतो, अहं णं ग्राहेमित्ति, आह-' आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव, अतीर्थेनावतारिताः ।। १ ।।' ताहे पढावितुमारद्धो, ण सक्को, ता लज्जितो गतो । एरिसमइस्स ण दायव्वं समोतारो । एयस्स परिपक्खो कण्हालभूमी, जहा कण्हाले जं पामणिय पद्धति शिष्यपरीक्षायां शैलषनादीन्युदाहरणानि ॥१२१॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy