SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णो उपोद्घात नियुक्तौ ॥१२२॥ तं ण कतोवि ओलुटति, सब्वमावियति, एरिसस्स दायव्वं, चर्चा । इयाणि कुडा, कुडा दुबिहा—णवाय जुना य, जुना दुबिहा| भाविता अभाविता य, भाविता दुविहा- पसत्थभाविता, अपसत्थभाविता पसत्था भाविता अगुलुलुलुकमादीहिं, अपसत्था पलंडमादीहिं, पसत्था भाविता दुविहा- वम्मा अवम्मा य, एवं अप्पसत्थावि, जे अप्पसत्था अवम्मा जे अपसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अभाविता ण केणति भाविता णवगा आवागातो ओतारियमेत्तगा । एवं चेत्र सीसा, णवगा जे मिच्छदिठ्ठी तप्पढमताए गाहिज्जंति, जुनगा अभाविता ण एगेणवि मतेण भाविता, अपसत्था असंविग्गेहिं पसत्था संविग्गेहिं, जे अप्पसत्था वम्मा संविग्गा य अवम्मा एते लट्ठगा, इतरे अचोक्खता । अहवा घडा चउन्विहा, तंजहा - छिद्दकुड्डे बोडकुडे खंडकुड्डे सगलेति, छिद्दो जो मूलच्छिद्दो, बोडो जस्स उद्या णत्थि खंडो एगं से ओट्ठपुढं णत्थि, सगलो अब्वंगो देव, छिद्दे जं छूढं तं गलति, बोडे तावतियं ण द्वाति, खंडो तेण पासेण छडिज्जर, जदि इच्छा थोवेणवि रुंभइ खंडे, एस विसेसो खंडवोडाणं, संपुन सव्वं धरेति । एवं | चैव सीसा चत्तारि समोतारेयव्वा । सव्वत्थ विराहणा, चर्चा भणियब्वा । चालणसामाणो, उदय चालणी भरितिगां अच्छति, उक्कत्थिता य णत्थि किंचिवि मह (माइ) || अनया मुग्गसेलच्छद्दकुडचालणिसमाणा मिलिता संलवंति केण वो भो किं गहितं, तत्थ चालणिसमाणो भणति-जाव आयरियसगासाओ ण उडेमि वाहे सव्र्व्वपि गेण्हामि, जाहे उट्टितो ताहे न किंचिवि सरामि, छिदो भणति धनो तुमं जस्स तंपि काल अच्छति, मम पवितं चेव णीति, सेलो भणति-तुम्भे हि दोवि घण्णा, ममं ण किंचि पविसति, एतेसिं असंतती य, आयरितो अत्थं गुणेतुकामो मा शिष्यपरीक्षायां कुटचालनीदृष्टान्तौ ॥१२२॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy