________________
श्री
आवश्यक
चूर्णो उपोद्घात
नियुक्तौ
॥१२२॥
तं ण कतोवि ओलुटति, सब्वमावियति, एरिसस्स दायव्वं, चर्चा । इयाणि कुडा, कुडा दुबिहा—णवाय जुना य, जुना दुबिहा| भाविता अभाविता य, भाविता दुविहा- पसत्थभाविता, अपसत्थभाविता पसत्था भाविता अगुलुलुलुकमादीहिं, अपसत्था पलंडमादीहिं, पसत्था भाविता दुविहा- वम्मा अवम्मा य, एवं अप्पसत्थावि, जे अप्पसत्था अवम्मा जे अपसत्था वम्मा ते ण सुंदरा, इतरे सुंदरा, अभाविता ण केणति भाविता णवगा आवागातो ओतारियमेत्तगा । एवं चेत्र सीसा, णवगा जे मिच्छदिठ्ठी तप्पढमताए गाहिज्जंति, जुनगा अभाविता ण एगेणवि मतेण भाविता, अपसत्था असंविग्गेहिं पसत्था संविग्गेहिं, जे अप्पसत्था वम्मा संविग्गा य अवम्मा एते लट्ठगा, इतरे अचोक्खता । अहवा घडा चउन्विहा, तंजहा - छिद्दकुड्डे बोडकुडे खंडकुड्डे सगलेति, छिद्दो जो मूलच्छिद्दो, बोडो जस्स उद्या णत्थि खंडो एगं से ओट्ठपुढं णत्थि, सगलो अब्वंगो देव, छिद्दे जं छूढं तं गलति, बोडे तावतियं ण द्वाति, खंडो तेण पासेण छडिज्जर, जदि इच्छा थोवेणवि रुंभइ खंडे, एस विसेसो खंडवोडाणं, संपुन सव्वं धरेति । एवं | चैव सीसा चत्तारि समोतारेयव्वा । सव्वत्थ विराहणा, चर्चा भणियब्वा ।
चालणसामाणो, उदय चालणी भरितिगां अच्छति, उक्कत्थिता य णत्थि किंचिवि मह (माइ) || अनया मुग्गसेलच्छद्दकुडचालणिसमाणा मिलिता संलवंति केण वो भो किं गहितं, तत्थ चालणिसमाणो भणति-जाव आयरियसगासाओ ण उडेमि वाहे सव्र्व्वपि गेण्हामि, जाहे उट्टितो ताहे न किंचिवि सरामि, छिदो भणति धनो तुमं जस्स तंपि काल अच्छति, मम पवितं चेव णीति, सेलो भणति-तुम्भे हि दोवि घण्णा, ममं ण किंचि पविसति, एतेसिं असंतती य, आयरितो अत्थं गुणेतुकामो मा
शिष्यपरीक्षायां कुटचालनीदृष्टान्तौ
॥१२२॥