________________
श्री &णासिहितित्ति, ताहे ते णीसाए गुणेति ॥ चालणीए पडिवक्खो तावसं कढिणयं, परिपूणओ घयपुग्नगालणगं, किट्टिसं लएति, एवं हंसमहिषआवश्यक सीसोवि दोसेसु लग्गति, अणाभोगेण अणाभोगपन्नवणाए वा अववादपयाणि वा । तस्स पडिपक्खो हंसो--
मेषमशकज चूर्णी
स्वीरमिव रायहंसो०॥२-६०॥ तस्स किर जिम्भा अंबिला तो दुद्धं फह, ताहे सारं खाति, इतरं चयतित्ति, चर्चा। महिसोबासोकोवि
पुरतो जूहस्स गंता सव्वं पाणितं आदुयालेति, पच्छा पिवितुमारभति, ण य सक्को पातुं सो वा, एवं सीसो किंचि तं पसाति करेति* डाला नियुक्ती कवा जेण णवि तस्स णवि अण्णस्स । तस्स पडिपक्खो मेसो, अवि गोप्पतमिवि जाणूपादपडिता पाणियं पिबति सयं अन्नाणि य ।
जाहकाः मसगो दसति ण किंचिवि रुहिरं लभति दुक्खावेति, दुक्खाविज्जति पमारिज्जइ य, एवं सीसोवि तारिसं भणति करेति वा जहा पण लभति णिज्जूहिज्जति वा, चर्चा । पडिवक्खो जलुगा, बहुतरगपि पियति, ण य दुक्खावेति । एवं सुखसोवि सकज्ज
णिप्फादेति अवियत्तति य। बिरालो पुवमंडोए दुद्धं तत्थेव ण पिवति, किंतु पादेण ढोलेति, पच्छा अन्नत्थ गयं लिहति, तुरियत्तणेण, तं च तस्स अप्पं आहारितं भवति मइल च, एवं सीसोवि आयरियमूलाओ चेव ण सुणेति, किंतु अणुभासंताणं | अनतो य तुरियत्तणेण गेण्हति, एवं तस्स थोवं अवधारितं भवति अविसुद्धं च पज्जवेहिंति, चर्चा ।
पडिवक्खो जाहगो, मंडीए दुद्धं तत्थेव थोवं पातुं पच्छा पासाणि संलिहति, तस्स ते दोसा ण भवंति, एवं सीसोऽवि आय|रियसगासाओ थोवा थो गिहिऊण सुपरिजित करेति, एवं तस्स अणुनायं परियट्टितं च बहुं थिरं पज्जवसुद्धं च भवति, चर्चा । गोणी दुविहा-पसत्था अपसत्था य, एगेण चउण्हं धिज्जातियाण गोणी दिना, ते संपहारेंति परिवाडीते दुझंतु, तत्थ
| ॥१२३॥ | एगो पढमे दिवसे चिंतेति-कल्लं अन्नस्स दुज्झिहिति किं मम एताए?, चारिमादि ण देति, एवं इतरेवि, सा अचिरेण विणट्ठा, एतेर्सि
KA