________________
श्री
आवश्यक
चूण उपोद्घात
नियुक्ता
॥११७॥
याणि दारविधीपात्ती, सा ताव न भन्नति, कम्हा ?, दारविहीए कए किल सत्थं समप्पिहिति, नयावि तदंतंग्गता एव इति णयविधीवि तत्थेव भन्निहित्ति इति मा सीसस्स अविणयपडिवत्ती भविस्सति, ताहे आयरितो भणति अच्छतु ताव दारविधी य, वक्खाणविहिं भणिस्सामि, पच्छा किं च वक्खाणविधीए ? इति वक्खाणविधी नाम जारिसाओ घेत्तव्व जारिसस्स वा सीसस्स दायव्वं जहा य इति, तत्थ इमे आयरियसीसाणं उदाहरणा, एंगं आयरियस एगं सीसस्स, दोवि वा एगंमि + दाहरणानि चैव ओतरंति ॥
गवादीन्यु
गोणी चंदण० ॥ २-५७|| एगस्स गावी भग्गा, सा पुण अतीव खीरदा, ताहे सो चिंतेइ मा बहुं चुक्किहामि, कंचि वंचेमि, तेण सा तणस्स उवेऊणं गोसंघाए पए चेव उवदुविया, तत्थ कतितां आगओ, सो भणड़- विकाइ गावी ?, तेण भणिय- विक्काइ, किह लब्भति ?, पंचासतेण, लट्ठत्ति काउं गहिया, सोधि पलाओ, इयरो उडवेह, सा न तरेइ उटुंडं, तेण नायं, अहंपित्थ कंचि वचेमि, अन्नो आगतो, विक्काति ?, आनं, तिएण भणितं विक्कमावेमि दुद्धं च जोएनि ता गिण्हामि, सो भणति एताहे चेव उट्ठेट्ठा, तहवि जोएमोति भणति, उडवेउमारद्धां ण उट्ठेति, भणति एवं चैव ठितेल्लगं गण्हाहि, इतरो न इच्छति, सो भणति मएवि एवं चेवट्ठिता गहिता, इतरो भणति जदि तुमं बोदो, अहं ण गेण्हामि एवं एरिमस्स पासे ण गहेयव्वं, जो अक्खितो समाणो भणति - एमेव मए सुयंति, जो अत्थं गाहेति सव्वपज्जवेहिं तस्स पासे सोयव्धं । एतं ता आयरियस्स उदाहरणं । इमं सीमस्सबारवती णगरी कण्हा वासुदेवो, तत्थ तिन्नि भेरीओ, तंजहा संगामिया अन्भुतिया कोमुतिया, तिनिवि गोसीसचंदणमदओ, | देवतापरिग्गहिताओ, तस्स चउत्था भेरी असिवोवसमणी, तीसे उट्ठाणपारियाणियं कहेयब्वं - तेणं कालेणं तेणं समतंणं सक्को दे
व्याख्यानविधौ
॥११७॥