SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपोद्घात नियुक्ता ॥११७॥ याणि दारविधीपात्ती, सा ताव न भन्नति, कम्हा ?, दारविहीए कए किल सत्थं समप्पिहिति, नयावि तदंतंग्गता एव इति णयविधीवि तत्थेव भन्निहित्ति इति मा सीसस्स अविणयपडिवत्ती भविस्सति, ताहे आयरितो भणति अच्छतु ताव दारविधी य, वक्खाणविहिं भणिस्सामि, पच्छा किं च वक्खाणविधीए ? इति वक्खाणविधी नाम जारिसाओ घेत्तव्व जारिसस्स वा सीसस्स दायव्वं जहा य इति, तत्थ इमे आयरियसीसाणं उदाहरणा, एंगं आयरियस एगं सीसस्स, दोवि वा एगंमि + दाहरणानि चैव ओतरंति ॥ गवादीन्यु गोणी चंदण० ॥ २-५७|| एगस्स गावी भग्गा, सा पुण अतीव खीरदा, ताहे सो चिंतेइ मा बहुं चुक्किहामि, कंचि वंचेमि, तेण सा तणस्स उवेऊणं गोसंघाए पए चेव उवदुविया, तत्थ कतितां आगओ, सो भणड़- विकाइ गावी ?, तेण भणिय- विक्काइ, किह लब्भति ?, पंचासतेण, लट्ठत्ति काउं गहिया, सोधि पलाओ, इयरो उडवेह, सा न तरेइ उटुंडं, तेण नायं, अहंपित्थ कंचि वचेमि, अन्नो आगतो, विक्काति ?, आनं, तिएण भणितं विक्कमावेमि दुद्धं च जोएनि ता गिण्हामि, सो भणति एताहे चेव उट्ठेट्ठा, तहवि जोएमोति भणति, उडवेउमारद्धां ण उट्ठेति, भणति एवं चैव ठितेल्लगं गण्हाहि, इतरो न इच्छति, सो भणति मएवि एवं चेवट्ठिता गहिता, इतरो भणति जदि तुमं बोदो, अहं ण गेण्हामि एवं एरिमस्स पासे ण गहेयव्वं, जो अक्खितो समाणो भणति - एमेव मए सुयंति, जो अत्थं गाहेति सव्वपज्जवेहिं तस्स पासे सोयव्धं । एतं ता आयरियस्स उदाहरणं । इमं सीमस्सबारवती णगरी कण्हा वासुदेवो, तत्थ तिन्नि भेरीओ, तंजहा संगामिया अन्भुतिया कोमुतिया, तिनिवि गोसीसचंदणमदओ, | देवतापरिग्गहिताओ, तस्स चउत्था भेरी असिवोवसमणी, तीसे उट्ठाणपारियाणियं कहेयब्वं - तेणं कालेणं तेणं समतंणं सक्को दे व्याख्यानविधौ ॥११७॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy