SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्री RECE भाषावाति चूर्णी | आवश्यक उपोद्घात नियुक्ती ॥११६॥ अंगपच्चंगाणि णिम्मवियाणि तदा विभासा, जदा दिद्विमादि सव्वं कयं तदा वत्तियं । इयाणि चित्ते-कुडे पमाणागिती | भाषाविटिक्किता ताहे भासा, ताणि चेव अंगपच्चंगाणि निम्मवियाणि विभासा, जदा दिढिमाइ सव्वं कयं तदा वात्तयं । सिरिघरि-एगो जाणति, जहा एत्थ रयणाणि संति, एवं सुत्तइत्तो जाणति जहा किर एत्थ महं अत्थो अस्थि, अन्नो सिरिघरिओ जाणति-असुगं इमं कस्वरूपं रयणं, एवं चेव कोइ सुइत्तो जाणति जहा सुत्तस्स सामन्त्रेण इमो अत्थो, एवं सुत्तत्थवियाणगो भासगो, अन्नो तेसिं अणुभाग मोल्लं च जाणति, एस विभासओ, अन्नो तेसिं सव्वं जाणति जहिं जहिं जदा जदा विलएतव्वं णिगृहितव्वं च, एवमादी य जाणति, एवं वत्तिओ जो जहिं अत्थो ससमए वा उस्सग्गेण वा अववाएण वा जत्थ जत्थ जदा जदा जहा जहा पउंजियव्वो | एवं सव्वं जाणइत्ति । पोण्डं जारिसं एरिस सुत्तं, ज़दा तं चेव ईसिं विगासतं भवति तदा भासओ, जदा तं चेव वियसियं | पंकजं भवति तया विभासओ, जदा त चेव सव्वपज्जाएहिं विगसितं भवति तदा वत्तिय, पोंडोत्त गतं । इयाणि देसिएत्ति, जहा कोति पुरिसो पाडलिपुत्तस्स पंथं जाणति, एवं सुत्तइत्तो जाणति जहा एत्थ अत्थो, अनो जाणति जहा ताव अमुगं णगरं गम्मति, जं तस्स अंतरे तं न याणइ, एवं चेव भासओ जाणइ जहा इमो अत्थो, जहा ततिओ पुरिसो समुप्पन्नं तंपि पंथं जाणति उज्जुगंपि वक्कंपि परिमाणंपि जाणति, जहा एत्तियाणि गाउयाणि वा, एवं चेव विभासओवि बहुतरएहिं पज्जवेहिं जाणति, जो चउत्थो सो एतं चेव सव्वं जाणति, तत्थ सावयभयं वा तेणभयं वा जहा उव्वत्तिउं जाणति, पुणोवि तं | मग्गं ओगाहति, एवं सो सव्वेहिं पज्जवेहिं जाणति, एवं चेव वत्तिओत्ति । 'पडिसद्दगस्स सरिसं जो अत्थं भासए तु सुत्तस्स। | सय सो इग बालपंडितसाधुजतीमादि सा भासा ॥ १॥ एवं एगट्टितविभागाोत्त ।
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy