SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ है तुरियं नियत्तो, अभयो य निष्फिडति, तेणं भणितं-पलीवितं ?, आम सार्मा !, तुमं किन्न पडितो ?, सो भणति-मम किं ?, अहं , भाषाविसामिस्स मूले पब्बइस्सामित्ति, ताहे अभएण चिन्तियं-मा विणस्सिाहिति. पच्छा भणियं, ण डज्झत्ति ७। भाषावातिआवश्यक एतेसु सव्वेसु अणुयोगो अणणुयोगो य विभासियव्यो । इदाणिं नियोगः, णि आधिक्ये 'जिच् योगे' अतीव योगो नियोगो, कस्वरूपं उपोद्घात है सो चेव अत्थो जदा सुत्तेण समं निउत्तो भवति तदा चरणकरणपसूती भवति, जहा वच्छए गोणीए सम्म निउत्ते खीरप्पसूती नियुक्ती भवति ॥ भासा विभासा वत्तियंपि, एताणिवि तिमिवि संजुत्ताणि चव वच्चंति । तत्थ सामन्त्रेण एकप्रकारं अत्थं बुवाणो भासगो,। १११५ मध्यं बुवाणो विभासगो, सब्वेण पगारेण बुवाणो वत्तीकरगो । तत्थ इम उदाहरणा--. _ कडे पोत्थे चित्ते॥२-५६॥जथा देवदत्तो खंदस्स वा रुद्दस्स वा पडिमं काउकामो तदणुरूवपमाणं कट्ठ पगरेति जारिसं तं कहूं पुरिमं सुभं वा, तं चेव कटुं जदा परसुमादितच्छितं भवति तदा णज्जति जहा एत्थ इत्थी वा पुरिसोवा कीरिहित्ति, एवं चेव कट्ठसमाणे सुत्ते जो जं सुत्तालावगनिष्फनं धात्वर्थमात्र तं चव भासह सो भासआत्ति भन्नति । जदा तं चव कई वासिथोभणयमादीहिं परिकम्मितं अंगपच्चंगसंठाणाणि बहुं निम्मवियाणि, एवं चेव तस्स सुत्तस्स जो दोहिं वा तिहिं वा चउहिं वा पगारहिं अत्थपयाणि विभासति सो विभासतोत्ति भन्नति । सोय चोद्दसपुव्वी अत्थे विभासिउं समत्थो। उक्कोसतो विभासतो वत्तियं, जदा तं चव अंगपच्चंगाणं णिण्णुण्णयरोमकूवदिट्ठिफलकमादीणि णिव्यत्तियाणि, एवं चेव जदा सव्वपज्जवेहिं अत्थं भासति तदा वत्तीकरणे हवइ, सो य उक्कोसओ वत्तीकरगो केवली, केति पुण जेण तिहिं परिवाडीहि अणुओगो सुतो गहितो य सत्तहिं वा सो वत्तीकरगो इति ॥११५॥ मणंति । एवं ता कहे। पोत्थे पढम दन्मादि मिलिता, ते चेव बद्धा पमाणागिती कता भासा, अंगाणि जहिच्छिताणि चेव
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy