SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक उपोद्घात नियुक्ती ॥११४॥ तंबकुट्टगसगासे उवलद्धं घणदेवएण कारितातोत्ति, रूसिता कुमारा, धणदेवगं मग्गति, जुद्धं दोहवि बलाणं संप्पलग्गं, ततो सागरचंदो देवो अंतरे ठाऊणं उवसामेति रोहिणिपरंपरगणादेण, पच्छा कमलामेला भगवतो सगासे पव्वइया । | एत्तियं पसंगेण भणितं । एत्थ सागरचंदस्स संबकुमारे कमलामेलाभिप्पायं साहेंतस्स अणुतोगो अणणुओगो ५॥ संबस्स साहसं-जंबवती भण्णति-किह पुत्तस्स कीलितं पेच्छेज्जामि?, वासुदेवो भणति-किं तो अव्वारिहिहिं धरिसिज्जिहिसित्ति, | सा भणति-अवस्स पेच्छियव्वाणि, एवं होउत्ति, गोवी जाता, इतरो गोवो जातो, महियं पविक्कीया, इतरेण दिट्ठा गोवी, भणिता-एहि तकं गेण्हामि, सा अणुगच्छति, गोवो मग्गेण, सो एगं अविउत्थगं पविसति, सा भणति-णाहं पविसामि, किं तु मोल्लं देहि, तो एत्थं चेव ठितओ तक्कं गेण्हाहि, सो भणति-णवि, अवस्स पविसियव्वं, हत्थे लग्गो, एगत्थ गोवो लग्गो, जाहे ण तरति कड्डिङ ताहे तं मुतितुं हत्थाओ तेण समं लग्गो, गंवरं एगाए चेव हेल्लाए आविहितो, वासुदेवो जातो, इयरिंपि मायं पासति, ओगुद्धिं काउं पलातो, वितिए दिवसे मड्डाए आणिज्जंतो खीलगं घडेति, वासुदेवेण पुच्छितो-किं एवं घडेहि १, सो भणति-जो | पारियोसियं बोल्लं करेति तस्स मुहे कोट्टिज्जति, समोतारो ६। । चेल्लणा सामि वंदित्ता वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमापडिवन्नो, ताए रत्तिं सुत्तियाए किहवि हत्थो लंबिओ, जया सीतेणं गहितो तदा चेतियं, पवेसितो, सव्वसरीरं सीतेणं गहीतं. ताए भणियं-स तपस्वी किं करोति?, पच्छा रबा चिंतितं-एयस्स कोऽवि संगारदिन्नओ, रुट्ठो, कल्लं पाओ अभयं भणति-सिग्धं अंतेपुरं पलीवेहि, सोवि गतो सामिणो मूलं, इतरेणवि सुनहत्थिसाला पलीविता, सो गंतुं सामि भणति-चेल्लणा एगपत्ती अणेगपत्ती ?, सामिणा भणियं एगपत्ती, ताहे मा डज्झिहितित्ति ॥११४॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy