________________
श्री
आवश्यक उपोद्घात नियुक्ती
॥११४॥
तंबकुट्टगसगासे उवलद्धं घणदेवएण कारितातोत्ति, रूसिता कुमारा, धणदेवगं मग्गति, जुद्धं दोहवि बलाणं संप्पलग्गं, ततो सागरचंदो देवो अंतरे ठाऊणं उवसामेति रोहिणिपरंपरगणादेण, पच्छा कमलामेला भगवतो सगासे पव्वइया । | एत्तियं पसंगेण भणितं । एत्थ सागरचंदस्स संबकुमारे कमलामेलाभिप्पायं साहेंतस्स अणुतोगो अणणुओगो ५॥
संबस्स साहसं-जंबवती भण्णति-किह पुत्तस्स कीलितं पेच्छेज्जामि?, वासुदेवो भणति-किं तो अव्वारिहिहिं धरिसिज्जिहिसित्ति, | सा भणति-अवस्स पेच्छियव्वाणि, एवं होउत्ति, गोवी जाता, इतरो गोवो जातो, महियं पविक्कीया, इतरेण दिट्ठा गोवी, भणिता-एहि तकं गेण्हामि, सा अणुगच्छति, गोवो मग्गेण, सो एगं अविउत्थगं पविसति, सा भणति-णाहं पविसामि, किं तु मोल्लं देहि, तो एत्थं चेव ठितओ तक्कं गेण्हाहि, सो भणति-णवि, अवस्स पविसियव्वं, हत्थे लग्गो, एगत्थ गोवो लग्गो, जाहे ण तरति कड्डिङ ताहे तं मुतितुं हत्थाओ तेण समं लग्गो, गंवरं एगाए चेव हेल्लाए आविहितो, वासुदेवो जातो, इयरिंपि मायं पासति,
ओगुद्धिं काउं पलातो, वितिए दिवसे मड्डाए आणिज्जंतो खीलगं घडेति, वासुदेवेण पुच्छितो-किं एवं घडेहि १, सो भणति-जो | पारियोसियं बोल्लं करेति तस्स मुहे कोट्टिज्जति, समोतारो ६। ।
चेल्लणा सामि वंदित्ता वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमापडिवन्नो, ताए रत्तिं सुत्तियाए किहवि हत्थो लंबिओ, जया सीतेणं गहितो तदा चेतियं, पवेसितो, सव्वसरीरं सीतेणं गहीतं. ताए भणियं-स तपस्वी किं करोति?, पच्छा रबा चिंतितं-एयस्स कोऽवि संगारदिन्नओ, रुट्ठो, कल्लं पाओ अभयं भणति-सिग्धं अंतेपुरं पलीवेहि, सोवि गतो सामिणो मूलं, इतरेणवि सुनहत्थिसाला पलीविता, सो गंतुं सामि भणति-चेल्लणा एगपत्ती अणेगपत्ती ?, सामिणा भणियं एगपत्ती, ताहे मा डज्झिहितित्ति
॥११४॥