________________
आवश्यक
चूणों
श्रुतस्कंधे
॥८१॥
दुपदाणं दुविहो उवकमो-संवर्त्तने च परिकमणि च, संवर्तने जहा कोइ मणूसो मारिज्जति, परिकम्मणे जहा सो चेव बावत्तरी कलातो आवश्यकसिक्खाविज्जति, एवं चेव चउप्पयाणंपि, अपयाणं परिकम्मणे जहा कक्कडियाओ जारिसियाओ इच्छिज्जति तारिसा खड्डा खणंति
मास्योपक्रमः पच्छा तारिसा भवंति, संवट्टणे सव्वेवि छिज्जंति । अचित्ते दव्वोवक्कमो जहा सुवणं अंगुलीयकत्तेण परिकम्मिज्जति, संवदृणे जहा तं चैव विणासिज्जति । से किं तं मीसो दव्वोवक्कमो ?, २ सचामरधासलपरिमंडितो आसो धावणवग्गणधारणत्तियइवइ एवमादि | सिक्खाविज्जति, सो चेव जहा संगामे आवडिते ववरोविज्जदि सो संवट्टणावकमो। से किं तं खेत्तोवकमो?, खत्तोवक्कमो जहा खेत्तं हलकुलियणंगलादीहिं उवकामिज्जति । से किं तं कालोवा मे?, कालोवकमो जहा कालो नालिकादहिं उवक्कामिज्जति । भावोवक्कमो दुविहो-पसत्थो अपसत्थो य, अपसत्थं मरुइणिगणियाअमच्चदिवतहिं, एगा मरुइणी, सा चिंतेति-किह धूतातो सुहिगाओ होज्जत्ति?, ताए जेहिता धृता सिक्खाविता, जहा चडंतिया मत्थए पण्हीए आहणेज्जासि, ताए आहतो भत्ता, सो तुट्ठो पाया महिउमारद्धो, ण हु दुक्खावियत्ति, ताए मातुं सिटुं, ताए भणित-जं करेहि तं करेहि, ण एस सक्कति तुझ किंचिवि कातुं, वितिया सिक्खाविता, ताएवि आहओ, सो झंक्खित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, ततिओ रुट्ठो घेत्तुं पिट्टिता धाडिता य, तं अकुलपुत्तिया जा एवं तुमं करेसि, पच्छा किहवि गमितो, एस अम्ह कुलधम्मो, सा भणिता-जहा देवयस्स तहा वढेज्जासि, मा छड्डितिया बहुं कालं अच्छिहिसिति ॥ गणिकावि चित्तसभाए भावं परिक्खित्ता तहा उपचरति ॥ अमच्चे आसमुत्तणं तलागारामकरणं च, एस अपसत्थो भावोवक्कमो ।
25ARY