________________
श्री
आवश्यक
चूण श्रुतस्कंधे
॥ ८२ ॥
32455
पत्थो आयरियस भावो उवक्कमेयन्यो, जं चिंते तं उवणेतव्यं पढमालिकादि णिरिक्खितेणं, खेलमल्लाइ वा जं भणति तं तहा गेण्डियन्त्र, श्वेतः काकः ?, आमं श्वेतः, पीतो वा ?, आमं पीतः, एवं वायाए, कारण-मिण गोणसंगुलीए०, मणेण सहमाणो, एवं सर्वार्थेषु । तत्र राजदितो - अमय कोसे राया भणति कतमो विणतो बलिओ ?, आयरिया भणति लोगुत्तरिओ, पच्छा परिक्खितं रण्णा नदीए वहंतीए पेसितं अमयकोसो, काइयमत्तओ पच्छनं खुदओ ढोएति, तन्निमित्तं पुच्छा, आयरिएणवि कतो मुहा वहतित्ति, एत्थ परिक्खितो विणतो ।
अहवा उवकमो छविहो- आणुपुव्वि नामं पमाणं वत्तव्वया अत्थाहिगारो समोतारो, एयाणि सव्वाणि परूवेऊणं इमं सामाइयअज्झयणं उवकमे, आणुपुत्रिमादीएहिं दारेहिं जत्थ जत्थ समोयरइ तत्थ तत्थ समोतारियव्वं । आणुपुच्चीए उकित्तणाणुपुत्रए समोतरति, साय विविधा - पुव्वाणुपुच्ची पच्छाणुपुत्री अणाणुपुच्ची, पुव्वाणुपुब्बीए पढमं, पच्छाणुपुवीए छहं, अणाणुपुच्चीए एतेसिं चैव एकादियाए एगुत्तरियाए छगच्छगताए सेढीए अन्नमन्नन्भासो दुरूवूणो तावतियाओ ताओ अणाणुपुब्बीओ, करणं अणाणुपुव्वीण- एगो बेहिं गुणिज्जति जाता दोनि, दोन्नि तिर्हि गुणिज्जंति, जाता छ, छ चउहिं गुणिज्जंति, जाता चउव्वीसं, चउव्वीसा पंचहिं गुणिज्जति, जातं सयं वीस, तं छहिं गुणेत्ता जावतिओ रासी सो दोहिं ऊणो कीरति, किंनिमित्तं ?, पुव्वाणुपुब्वी य पच्छाणुपुब्बी य दोषि अवणिज्जंति, तां अणाणुपुव्वीतो होंति । णामे छम्विहणामे समोतरह, तत्थवि खओवसमिए नामे समोयरति, कम्हा १, जम्हा सव्वसुयं खओवसमियमितिकट्टु । पमाणं चउन्विहं दब्ब० खेत्त० काल० भाव०, भावप्पमाणे समोतरति तं तिविहंगुण ०णय० संख०. गुणप्पमाणे समोतरति, गुणप्पमाणं तिविहं णाणप्पमाणं दंसणप्पमाणं चरित्तप्पमाणं, णाणगुणप्पमाणे समोतरति, णो
उपक्रमावतारः
॥ ८२ ॥