________________
चूर्णी
बसेसेहि, णाणगुणप्पमाणं चउबिह, तंजहा-पच्चक्खे अणुमाणे ओवम्मे आगमे, आगमे समोतरति, आगमे तिविहे, तंजहा-अत्तागमे दो निक्षेपाआवश्यक अणंतरागमे परंपरागमे, इमस्स सामाइयज्झवणस्स तित्थगरस्स अत्थस्स अत्तागमे, गणहराणं अत्थस्स अणंतरागमे, सुत्तस्स अत्तागमे, नुगमो:
गणहरसीसाणं अत्थस्स परंपरागमे, मुत्तस्स अणंतरागमे, तेण परं अत्थरसवि सुत्तस्सवि नो अत्तागमे नो अणंतरागमे, परंपरागमे । श्रुतज्ञाने
से किंतं संखप्पमाणे?, संखा अढविहा, तत्थ परिमाणसंखाए समोतरति, साय दुविहा परिमाणसंखा-कालियसुयपरिमाणसंखा ॥८३॥ य दिहिवायसुयपरिमाणसंखा य, कालियसुयपरिमाणसंखाए समोतरति, पज्जवसंखाए अणंता पज्जवा संखज्जासंघाया संखेज्जा
अक्खरा संखेज्जा पदा गाथा सिलोगा वेढा, अज्झयणसंखाए एगं अज्झयणं, णो उद्देसो संखाए ।
से किं तं वत्तव्वया?, वत्तव्वया तिविहा, तंजहा--ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया, तत्थ सससमयवत्तब्वयाए समोतरति, वत्तव्बतत्ति गता । से किं तं अत्थाहिगारो', सावज्जजोगविरती अत्थाहिगारो, एवं जत्थ जत्थ समोतरति तत्थ तत्थ समोतारेयव्वं । सेत् उवा मत्ति दारं गतं ।।
से किं तं निक्खेवे?, निक्खेवे तिविहे पन्नत्ते, तंजहा-ओघनिष्फने नामनिप्फन्ने सुत्तालावगनिप्फने, ओहनिप्फने अज्झयत्ति वा अज्झीणित्ति वा आएत्ति वा ज्झवणेति वा, जहा अणुयोगहारे णामनिष्फन्ने समोयारियंति, तं चउबिह-नामसामाइयं साठव० दब्ब० भाव०, नामट्ठवणाओ गताओ, पत्तयपोत्थयलिहितं जं वा निण्हगाणं असविग्गाणं एवं दब्बसामाइय, भावसामाइयं ट्र चउव्विहं उरि भणिहामि, सुत्तालावगनिप्फनो निक्खेवो पत्तलक्खणोऽवि ण णिखिप्पति, कम्हा ?, लाघवत्थं, जम्हा अस्थि
SHRESEARCH