________________
4694-10-
गं च तं सुयखंचायः, सुर्य जहा अणुया, एन्थ गाथा फालेय
श्रुतस्कंधे
श्री गंति वा अवस्सकरणिज्जंति वा धुवकायचंति वा निग्गहोत्ति वा, एत्थ गाथा फासेयव्बा, 'समण सावगे' एवं निरुत्तं आव-
1 आवश्यकआवश्यक स्सगस्स, सेत्तं आवस्सगं । से किं तं सुर्य?, सुयं जहा अणुओगद्दारे, खंधोवि तहेव, एत्थ सामादियादीण सुयविसेसाणं छण्हं
पस्योपक्रमः चूर्णी
| खंधो सुयक्खंधो, आवस्सगं च तं सुयखंधो २। एत्थ य छ अत्याधिगारा सामाइयादीणं जहाजोगमणुगंतव्वा, तं०-सावज्जजोगवि
रती उक्किचण गुणवतो य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥१॥ आवस्सयस्स एसो पिंडत्थो वनितो ॥८ ॥
समासेण । एत्तो एकेक पुण अज्झयणं वत्तइस्सामि ॥१॥
तत्थ पढम अज्झयणं सामाइयं, तस्स इमाणि चत्तारि अणुओगदाराणि भन्नति, तंजहा-उवक्कमो निक्खेवो अणुगमो णयो, किं णिमित्तं चत्तारि दारा कता ?, एगेणेव अणुगमणं कीस णाणुगम्मति ?, तत्थ दिटुंतो-एगदुवारेण नगरेण समंततो जोयणा| यामेणं, जहा तत्थ एगेणं दुवारण कठ्ठतणयादिकज्जांणं संकिलेसो भवति सबलोगस्स, जहा तं नगरं दुन्निक्खमणपवेसं भवति एगेणं दुवारेणं, एवं चेव सिस्सस्स दुम्मेहस्स दुक्खं एगणं दारेणं अत्याधिगमो भवति, तेण चत्तारि दारा कया उवकमादिया।
से किं तं उवकमे?, उवक्कमो णासस्स अपत्तावत्थापावण, सो पुण छव्विहो-णामोवक्कमो ठवणोवक्कमो दब्बो खत्तो कालो० भावोवक्कमो, णामठवणाओगयाओ, से किं तं दव्योवकमो?,२ दबस्स उवकमो दब्बोवक्कमो, दवाण वा उवक्कमोर दव्येण वा उवकमो ४दव्योवकमो दव्वेहि वा उवकमा दब्बंमि वा दब्वेसु वा, दबस्स उवकमो जहा मोदगस्स, दवाणं उवक्कमो जहा णिप्फावाणं, दव्वेण 31 उवकमो जहा फलएणं समुदं तरति, दब्बेहिं जहा बहुहिं फलएहिं णावा णिप्फज्जति ताए तरति, दव्बंमि उवकमो जत्थ कासति
॥८॥ सीसं काऊण उवकामिज्जति । अहवा दव्योवक्कमो तिविहो-सचित्तो अचित्तो मीसओ, सचित्तो तिविहो-दुपदचतुष्पदअपदाणं,
CROSA
EESHEECH