________________
आवश्यक
चूणों
श्रुतस्कंधे
॥७९॥
RA%-%AAKAKAR
| खलिते पत्थरंमी नांगूलं मिलिए धनरासी विच्चामेलिते कोलियपायसो ‘पडि पुन्नं' पडिपुग्नयोस कंठोढविप्पमुकं जहा आवश्यक
निक्षेपाः | 'कप्पपेढिताए' तहा भणियन्वं । सेतं आगमतो।
से किं तं णोआगमतो दवावस्सयं १, २ जाणगसरीर० भवियसरीर० तव्यतिरित्तं ३ जहा णियोगदारे जा वतिरित्तेहि णवरि लोउत्तरिए दवावस्सए इमं अ[त्थ]क्खाणगं भाणियब्वं-वसंतपुरं णगरं, तत्थ गच्छो अगायत्थसंविग्गो विहरति, तत्थ या | एगो अगीयत्थो समणगुणमुकजोगी, सो दिवसदेवसियं उदउल्लससिणिद्धआहाकम्माणि पडिसेवित्ता महता संवेगेणालोएति, ते पुणो अगीयत्था पायच्छित्तं अयाणमाणा अहो इमो धम्मसड्डीओ साधू, सुहं पडिसविउं दुक्खं आलोएउं, एवं नाम एस आलो
एत्ति अगूहतो, तं दणं ते अवसेसा पव्वइया चिंतेति-णवरि आलोएयव्वं, . णस्थित्थ किंचि पडिसवितेणं । तत्थअन्नदा कयाती 8 गीयत्थो संविग्गो विहरमाणो आगतो, सो त दिवसदेवसियं दट्ठणं तत्थ उदाहरणं दाएति--गिरिणगरे णगरे वाणियओ रत्तरला तणाणं घरं पूरइत्ता पलीवेइ, तत्थ सबलोगो पसंसति-अहो इमो भगवंतं अग्गि तिप्पेइ, अन्नया कयावि तेण य पलिवितं, वायो आय पबलो जातो, सव्वं णगरं दृढं, अनहिंपि णगरे एको एवं चेव करेइ, सो राइणा सुओ जहा एवं करेतित्ति, सो य सव्वस्स हरणं टू काऊणं विसज्जितो, अडवीए कीस ण पलीबेसि ?, जहा तेणं वाणियएणं अवसेसावि दृड्डा, एवं तुम्भेऽवि एतं पसंसंता इमे साधुणो सब्वे परिचयह, एवं च एस महाणि«धसो, जदि एयस्स निग्गहं ण करेह ताहे सब्वे विणस्सेहा, एयं दब्वागासतं ।
से किं तं भावावासगं, २ आगमतो य णोआगमतो य, आगमओ जाणओ उवउत्तो, णोआगमतो तिविहं-लोइयं लोउचरियं कुप्पावयाणयं, जहा अणुओगदारे ।। तस्स णं इमे एगट्ठिया णामधेज्जा पं०-आवस्सगंति वा अवस्सकायव्यं अवस्सकर