SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात नियुक्ती ॥२२१॥ एवन्नं धोकर्ण० (३-२२६) तं वयणं सोऊणं० (३-२२७)जदि वासुदेव० (३-२२८) अहयं च दसाराणं पिया य मे चक्कावडिवंसस्स | अज्जो तित्थगराणं[पढमोति वद्धति ] अहो कुलं उत्तमं मज्झ (३-२२९) एत्थं नीयागोयं कम्मं निबद्धं । पुच्छत्ति गतं इयाणि नेव्वाणंति दारं एवं च सामी विहरमाणो थोवूणगं पुव्वसयसहस्सं केवलिपरियायं पाउणत्ता पुणरवि अट्ठावर पञ्चए समोसढो, तत्थ चोइसमेण भण पाओवगतो, तत्थ माहबहुलतेरसी पक्खेणं दसहिं अणागारसहस्सहिं सद्धि संपरिवुड़े संपलियंकाणसनो पुव्वण्हकालसमयंसि अभिइणा णक्खत्तणं सुसम दूसमा ए एगूणणउती हिं पक्खेहिं सेसेहिं खीणे आउगे णामे गोते वेयणिज्जे कालगते जाव सव्वदुक्खन्पहीणे । चुलसीतीए जिणवरो समणसहस्सेहिं परिवुडो भगवं । दसहिं सहस्सहिं समं निव्वाणमणुत्तरं पत्तौ ॥१॥ भरो य तेलोकबंधुणा ताएण भत्तं पच्चक्खातन्ति सोतुं परमसोय संततहिदयों पादेहिं चैव पधावितो, सरुहिरकदमेहि य चालिओ, सो तेण परिस्समो न चैव वेइओ, ताहे सामि वंदित्ता पज्जुवासति परमदुही, तं समयं च णं सक्कस्स आसणचलणं, ओहीए परंजणं, पणामादिकरणं जीतसरणं देवादिआहूयनं जहा जम्मणे जाव देवेहिं देवीहि य संपरिवुडे जाव जेणेव भगवं तेणेव उवागच्छति उवागच्छित्ता विमणो णिरागंदे अंसुपुन्ननयणे तित्थगरं तिक्खुत्तो आदाहिणपयाहिणं करेति, करेता नच्चासने णाइदूरे सुस्समाणे जाव पज्जुवासति । एवं सच्चे देविंदा सपरिवारा जाव अच्चुए आणयच्या, एवं जाव भवणवासीणवि इंदा, वाणमंतराणं सोलस, जोइसियाणं दोन, णियगपरिवारा नेयव्या ' जाव य असुरावासा जाव य अट्ठावओ णगवरिंदो | देवेहिय देवीहि य अविरहियं संचरतेहि ॥ १ ॥ एवं सव्वेहिं देवावासेहिं एवं तत्थ भगवंतो देविंदन रिंदेहिं परिवुडा णिव्यत्ति । इयाणिं कूडा धूभजिणघरे, एत्थ दो गाथा- मदकरणं ॥२२१॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy