________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥२२२॥
ठेठवाण चितगा ( ) एवं निव्वाणं गते भगवंते तरणं से सक्के ते बहवे भवणवतिवाणमंतरजोतिस बेमानिए देवे | एवं वयासी — खिप्पामेव भो णंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरह २ ततो चितगाओ रएह, एगा बट्टा पुव्वेणं सामिस्स, एगा तंसा दक्खिणणं इक्खागकुलुप्पन्नाणं, एगा चउरंसा अवरेणं अवसेसाणं अणगाराणं, तेऽवि तहेव करेंति । तए णं से सक्के आभिओगे देवे सहावेति सद्दावेत्ता एवं वयासी – 'खिप्पामेव भो ! खीरोदगसमुदाओ खीरोदगं साहरह, तेऽवि तहेव साहरंति, तते णं से सक्के तित्थगरसरीरगं खीरोदएणं ण्हाणे, ण्हाणित्ता सरसेणं गोसीसवरचंदणेण अणुलिपति २ हंसलक्खणं पडसाडगं नियंसेति नियंसेत्ता सव्वालंकारविभ्रूसियं करेति, तए णं भवणवई जाव वेमाणिया गणहरसरीरगाई अणगारसरीरगाणि य खीरोदएण व्हावेंति सरसेणं गोसीसचंदणेणं अणुलिपति २ अहयाई दिव्वाई चैव देवदूसजुयलाई नियंसेति २ सव्वालंकारविभूसियांई करेंति । तए णं से सके बहवे भवणवति जाव वैमाणितादि एवं वयासी खिप्पामेव भो ! ईहा मिगउसभतुरग जाव वणलतभत्ति चित्ताओ ततो सीयाओ विउव्वह, एगं सामिस्स, एगं गणहराणं, एगं अवसेसाणं, तेऽवि तहेव करेंति । तते णं से सके विमणे जाव अंसुन्ननयणे सामिस्स विणट्ठजम्मजरामरणस्स सरीरगं सीयं आरुमति जाव चितगाए ठवेति, तएणं ते बहवे भवणवति जाव वेमा| पिया गणहराणं अणगाराण य विगढ जाव सरीरगांई सीयं आरुभेति जात्र चितगाए ठावेंति । तएणं से सके अग्गिकुमारे देवे सद्दावेति सदावेत्ता 'खिप्पामेव भो ! तिसुवि चितगासु अगणिकायं विउव्वह, तरणं ते अग्गिकुमारा चिमणा निराणंदा अंसुपुन्ननयणा जाव बिउव्वंतित्ति, अग्गिकुमारा देवा मुखतो अग्गिं विधा- सृजः, ततः प्रतीतं अग्गिमुखा वै देवाः इति । ताहे तव वाकुमारा वातं विउव्वंति, जाव अगणिकार्य उज्जालेंति । तए णं से सक्के ते बहवे भवणवति जाव एवं वयासी- खिप्पामेव भो तिसुवि चितगासु
निर्वाणम्
॥२२२॥