________________
चूर्णी
श्री अगुरु तुरुकं घतं मधु च भारग्गसो य कुंभग्गसो य साहरह, तेवि जाच साहरति । ताहे मैसं सोणितं च झामितं, तएणं तहेव || निर्वाणम आवश्यक मेहकुमारा देवा तित्रिवि चितगाओ खीरोदएणं निव्वावंति । ताहे सक्को सामिस्स उवरिल्लं दाहिणं सकहं गेण्हति, ईसाणो
उत्तरिल्लं गेण्हति, चमरो हेडिल्लं दाहिणं बली हडिल्लं वागं, अवसेसा भवण जाव वेमाणिया जहारिहं अवसेसाई अंगमंगाई गेण्हंति । उपोद्घात तए णं से सके बहवे भवणवति जाव वेमाणिया एवं वयासी-खिप्पामेव भो तओ चेइअथूभे करेह, एग सामिस्स एर्ग नियुक्ती
गणहराणं एगं अवसेसाणं, तेवि तहेव करेंति । तए णं ते बहवे भवणवति जाव वेमाणिया देवा देवीतो य तित्थगरस्स भयवतो ॥२२३॥
परिणिव्वाणमहिमं करेंति, करता जेणेव गंदीसरवरे दीवे तेणेच उवागच्छंति उवागच्छित्ता अट्ठाहियाओ महामहिमाओ करेंति ।
एवं जहा जंबुद्दीवपन्नत्तीए जाव महिमाओ करेत्ता जेणेव साई साइं विमाणाई जेणेव साई साई भवणाई जेणेव साओ साओ 13 सभाओ सुहम्माओ जेणेव माणवगा चेतितखंभा तेणेव उवागच्छंति उवागच्छिंत्ता वइरामएसु गोलवट्टसमुग्गएसु जिणस्स सकहाओ पक्खिवंति पक्खिवित्ता विपुलाई भोगभोगाई झुंजमाणा विहरंतित्ति।
लोगो य पच्छा छारं संचिणति, तमि छारेण डोंगरा कता, तप्पभिति छारेण डोंगरा लोगो करेइ, लोको सद्धाए तेण छारेण समालभति, कोइ पोंडगाणिं करेति, तप्पति लोगो छारेण समालभतीति, ते च सड्डा अग्गिसकधादीणि जायंति, ताहे देवेहिं
भाणितं--इमे केरिसगा जायगा ?, ततो जायगसहो जातो, ताए अग्गि घेत्तुं ते सएमु सएसु गेहेसु ठवेंति, एवं ते आहियग्गिणो 15जाता । ते य अग्गिणो जो सामिस्स तणओ सो दोऽवि संकमति, इक्खागाणं तणओ इतर संकमति, सेसअणगाराण तणआ णIDS
॥२२३॥ दिन संकमतित्ति । भरहो य तत्थ चेतियघर करेति वड्ढतिरयणेण जोयणायाम तिगाउतुस्सेहं सीहनिसादि सिद्धायतणपलिभागं अणेग-15
SAMRA
RANDICRACHAR