________________
-
श्री खमसयसंनिविट्ठ । एवं जहा वेयड्डसिद्धाततणं जंबुद्दीवपन्नत्तीए जाव झता, तस्स णं चउद्दिसिं चत्तारि दारा सेता वरकणगथू-४ अष्टापदे आवश्यक
भितागा जाव पडिरूवा । तेसिं णं दाराणं उभतो पासं दुहतो निसीहिताओ सोलस सोलस चंदणकलसा वनओ एवं नेयध्वं जाव चूर्णी
सोलस सोलस वणमालाओ अट्ठमंगलगा। तेसि णं दाराणं पुरतो पत्तेयं २ मुहमंडवे पन्नत्ते, अणेगखंभसय० सभा वनओ, तेसिं चालणं मुहमंडवाणं पत्तेयं पत्तेयं तिदिसिं तओ दारा पन्नत्ता, सेता वरकणगथूभितागा दारवनओ, जाव सोलस वणमालाओ। तेसि नियुक्ती
गणं मुहमंडवाणं उल्लोओ पउमलताभत्तिचित्ता जाव भूमिलताभत्तिचित्ता अंतो बहुसम०, तेसिणं मुहमंडवाणं उप्पि अट्ठट्ठ मंगलता ॥२२४॥ पनत्ता सोत्थिय जाव कत्थती य छत्ता, तेसिं णं मुहमंडवाणं पुरतो पत्तेयं पत्तेयं पेच्छाघरमंडव पन्नत्ते, मुहमंडवस्स पमाणवत्तव्वया
सरिसा जाव बहुसमरमणिज्जाणं भूमिभागाणं बहुमझदेसभागे पत्तयं पत्तेयं अक्खाडए पन्नत्ते, ते णं अक्खाडगा सबवइरामया अच्छा जाव पडिरूवा । तेसिणं अक्खाडगाणं बहुमज्झदेसभागे पत्तेयं पत्तयं उप्पि सीहासणा । तासि उप्पि विभाये लंबूसा, वन्नतो। तेसिणं पेच्छाघरमंडवाणं पुरतो पत्तेयं पत्तेयं मणिपोढिया पनत्ता सव्वमणिमया अच्छा जाव पडिरूवा । तासिणं मणिपेढियाणं
उपि पत्तेयं पत्तेयं चेइयचभे पन्नते, तेणं चेतियथूभा संखक जाव सबरयणामया अच्छा उप्पि अट्ठट्ठमंगलता । तेसिणं चेतियनाथूभाणं पुरतो पत्तेयं पत्तेयं चउद्दिसि चत्तारि मणिपढियाओ मणिमया। तासिं णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं चत्तारि | | जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ सबरयणामतीतो संपलियंकणिसन्नाओ थूभाभिमुहीओ चिट्ठति, तंजहा-रिसभा बद्धमाणा, चंदप्पभा, वारिसेणा। तेसिणं चेतियथूभाणं पुरतो पत्तयं पत्तयं मणिपढिता पन्नता सधमणिमतीओ । तासिणं पत्तेयं पत्तेयं चेतियरुक्खा बन्नओ जाव लताओ उप्पि अट्ठट्ट मंगलगा । तेसिणं चेइयरुक्खाणं पुरओ पत्ते पत्तेयं मणिपेढिया सबमणिमया ।
--
-
--
-
-