________________
श्री
चूणों
हा तोस्थपडिदुबारदेसभार्ग आसत्तोसत्तीवउलबट्टवग्धारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलितं कालागरुपव- अष्टापदे आवश्यक सरकुंदुरुक्कतुरुकधूवमघमतगंधुदुताभिरामं सुगंधवरगंधगंधितं गंधवट्टिभूतं अच्छरगणसंघसंविकिन्नं दिव्वतुडितसद्दसंपणदितं चैत्यं
द्र सब्बरयषामयं अच्छं जाच पडिरूवं कारवेत्ता भातुसयस्स य तत्थेव पडिमाओ कारवेति, अप्पणो य पडिम पज्जुवासंतिय, सयं च ६:मरतस्य उपोद्घात थूभाणं एगं तित्थगरस्स व सेसाणं एगूणगस्स भाउयसयस्स, मा तत्थ कोइ अतिगमस्सतित्ति लोहमणुया ठविया जंताउत्ता, जेहिं तत्थ
दीक्षाकेवले नियुक्ती
| मणुया अइगंतुं ण सक्कैति । खतूण य भंजूण य पासाई दंडरयणणं छिन्नकडगं काऊण अट्ठ पयाणि करोत, जोयणे जोयणे पदं, ॥२२७॥
पच्छा सगरपुत्तेहिं अप्पणो कित्तणनिमित्तं गंगा आणीया डंडरयणणं । भरहोवि कालण अप्पसोगो जातो। ताहे पुणरवि भोगे | भुजितुं पवचो । एवं तस्स पंच पुब्बसयसहस्साई अइक्कंताई भोगे भुंजमाणस्स । इयाणिं भरहस्स दिक्वात्त, कविलवत्तव्वया पच्छा संबंधा भनिहिती । तत्थ
आयंसघरपवेसो०॥३॥ २४९ ।। अह अनया कयाति सव्वालंकारविभसितो आयसघरं अतीति, तत्थ य सव्यगिओ पुरिसो दीसति, तस्स एवं पेच्छमाणस्स अंगुलेज्जगं पडिय, तं च तेण ण णायं पडिय, एवं तस्स पलोएंतस्स जाहे तं अंगुलिं पलोएति जाव सा अंगुली न सोहति तेण अंगुलीज्जएण विणा, ताहे पेच्छति पडिय, ताहे कडगंपि अवणेति, एवं एक्केक्कं | आभरणं अवणेतेण सव्वाणि अवणीताणि, ताहे अप्पाणं पेच्छति, उच्चियपउमं व पउमसरं असोभमाण पेच्छइ, पच्छा भणति
आगतुंएहिं दव्बेहिं विभूसितं इमं सरीरगति, एत्थं संवेगमावो । इमं च एवं गतं सरीरं, एवं चिंतेमाणस्स ईहावूहामग्गणगवेसणं | करेमाणस्स अपुवकरण झाणं अणुपविट्ठो केवलणाणं उप्पाडेति । तत्थ सस्को देवराया आगतो भणति-दव्वलिंग पडिवज्जह,
SAMACROSCARSAACAR
RKAXXX************