________________
श्री
31 विसम, ताहे तंपि णेण असिखेडगं छड्डितं. ततो सीहस्स अमरिसो जातो, एग ता रहेण गुहं अतिगतो एगागी, वितियं भूमि ४ श्रीवीरस्य
भवा: 16 उत्तिन्नो, ततियं आयुधाणि मुतित्ता ठितो, अज्ज णं विणिवातमित्ति महया अवदालितण वयणेण उक्खंदं दाऊण संपत्तो, ताहे तेण चूर्णी
कुमारेण एगेण हत्थेण उवरिल्लो ओट्ठो एगेण हेढिल्लो ओट्टो गहितो, जुन्नपडगोविव विदालेऊण एगंते एडितो, ताहे लोगेण उपोद्घात
उक्कटिकलयलो कतो, आभरणवत्थवासं च पाडितं, ताहे सो सीहो तेण अमरिसेण फुरफुरतो अच्छति, एवं नाम अहं कुमारएण नियुक्ती
होतएण जुद्धे मारिओत्ति, तं च किर कालं गोयमसामी भगवतो सारही आसि, तेण भन्नति-मा तुमममरिसं वहाहि, एत्थ को रोसो ॥२३४|| | अद्धिती वा ', एस णरसीहो, तुम मिगसीहो, जदि सीहो सीहेण मारितो तो एत्थ को अवमाणो !, सो ताणि वयणाणि मधु
मिव पिबति, सो मरित्ता नरएसु उववनो। सो कुमारो तं चम्मं गहाय सणगरस्स पधावितो, ते गामेल्लए भणति- गच्छह भो घोडगगीवस्स कहेह जहा अच्छसु वीसत्थोत्त, तेहिं रनो सिटु जहा पयावइपुत्तण मारितोत्ति, ताहे कुद्धो यं पेसेति, जहा एते ते पुत्ते तुमं ममं ओलग्गए पत्थवेहि, तुम महल्लो अच्छाहि, जाणे अहं पेच्छामि सक्कामि रज्जाणि से देमित्ति, तेण भणित| अच्छंतु कुमारा, सयं चेव अहं ओलग्गामि, ताहे सो पुणो भणति- किं ता पेसेसि आओ जुद्धसज्जो णिग्गच्छसि ?, सो दूतो तेहिं धरिसेत्ता धाडितो, ताहे सो आसंग्गीवो सब्वबलेण उवहितो, इतरेवि देसते ठिता, सुबहुकालं जुज्झिऊण हयगयरहणरादिखयं | च पेच्छिऊण कुमारेण दूतो पेसितो, जहा अहं च तुमं च दोवि अहियपुरिसा, एतेऽन्ये पुरुषा भृत्याः अस्माकं, किंवा बहुणा
अकारिजणेण मारितेण?, अम्हे चेव लियामो, एवं होउत्ति बितियदिवसे दोऽवि रहे संपलग्गा जुज्झति, जाहे पुण आयुहाणि P] खीणाणि ताहे आसग्गीवो चक्कं मुयति, तं तस्स तुम्वे णउरे पडिय, पच्छा तेणेव चक्केण आसग्गीवस्स सीसं छिन, देवेहि उग्घुटुं
CESSORRENA
EEEEEEEEEEEEE
444