________________
18/ भरहन्ति, इदाणं वच्चामि, भणंति आयरिया-अच्छह ताव मुहुत्तगं जाव संजता एन्ति, सो भणति-वच्चामि, आयरिया भणंति- आयरक्षितआवश्यक एचाहे दुकहा संजाता, जा थिरा भवंतु जे चला जहा एत्ताहेवि देविंदा एन्ति, ताहे सो भणति-जदि ते ममं पेच्छति तेणला चूणों
चेवऽप्पसत्तत्तेण निदाणं वा काहिंति, तेण वच्चामि, किंच चिंधं कातूणं बच्च, ताहे दिव्या गंधादी पकिण्णा, पडिस्सयं च- गाष्ठामा उपोद्घात हा
हिला अण्णओमुहं कातूण गतो, ताहे आगता संजता, ते पुच्छति-कहिं एतस्स दारं, आयरिएहिं वाहिता-इतो एहत्ति, सिटुं च जहा| नियुक्ती
सको आगतो, ते भणंति-अहो अम्हेहिं न दिहो ?, कीस मुहुत्तं न धारिओ?, तं चेव साहति जहा अप्पिड्ढिया मणुया मा, ॥४१२॥
पियाणं काहिति, पाडिहरं कातूण गतोत्ति । एवं ते देविंदवंदिया भण्णंति ।
ते अण्णदा विहरंता दसपुरं गता, मथुराए य अकिरियवादी उडिओ, जथा-नत्थि माता नत्थि पिता एवमादिणाहीयवादी, तत्थ संघसमवाओ कओ, तत्थ पुण वादी णत्थि, ताहे इमेसि पयट्टियं इमे य जुगप्पधाणा, ताहे आगता, तेसिं साहति, ते य महल्ल, जाताहे तेहिं गोझमाहिल्लो पयट्टितो, तस्स य वादलद्धी अस्थि, सो गतो, तेण सो वादे पराजिओ, सोवि ताव तत्थ सद्देहिं रुद्धो | परिसारने ठिओ अच्छति। . ___इतो य आपरिया समिक्खंति-को गणहरो भवेज्जा?, ताहे दुबलियपुस्समित्तो समिक्खितो, जो पुण तेसिं सयणवग्मो सो बहुओ,(तस्स गोडामाहिलो फगुरक्खितो वा अणुमतो, गोट्ठामाहिलो आयरियाण मातुलओ, तत्थ आयरिया सव्वे सहावेत्ता दिट्ठत ॥१२॥ करति, जहा-तिमि कुडा-निप्फावकुडे तेल्ल० घतकुडो, ते पुण सव्वे हेठाहुत्ता कता निप्फावा सब्वे णिति, तेल्लमविणीति, तत्काल अवयवा लग्गति, घतकुडेहिं बहु चेव लग्गति, एवमेव अहं अज्जो ! दुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभयेसु निष्फाक्कुडसमाणों