________________
श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ
॥४११॥
मता, ताहे तेहिं महणधारणादुम्बलत्तणं णातूणं चत्तारि अणुयोगद्दारा कता सुहगहणधारणा भविस्संति, काणि पुण ताणि ? - है आर्यराक्षत• वृचे
गोष्ठांमाहिल:
कालियसुतं० ।। ८-५६ ।। १२६ मू. भा. ॥ जं च महाकप्प० ।। ८-५५ ।। १११ मा । एकारस अंगा सबाहिरगा जंच महाकप्पसुतादि एवं चरणकरणे ठवितं, इसिभासिता उत्तरज्झयणा य धम्माणुयोगो जातो, चंदसूरपण्णत्तीओ एस कालानुयोगो, दिट्टिवाओ दविताणुओगो, अपुडुचे एगम्मि सुत्ते चत्तारिवि अणुयोगा आसि, अपुहुत्ते अत्थो वोच्छिष्णो एगेण एगो ठितो, एवं जुगमासज्ज अणुयोगो कतो चउथा, एतन्निमित्तं विंझस्स गहणं कतं । जंनिमित्तं चंत्तारि अणुयोगद्दारा कता जेण कयो सो भणितो । अण्णोऽविय आयरियाणं माता बहुस्सुतो फग्गुरक्खितो अण्णोऽविय आयरियाणं मामओ गोट्ठामाहिलो, एते उवरिं भण्णिहिंति ।
देविंदवदिहिं० ॥ ८-५१ ।। ११६ ।। किह देवेहिं वंदिता १, ते य नाम विहरंता महुरानगरिं गता, तत्थ भूतगुहाए ठिता वाणमंतरघरे, इतो य सको देवराया महाविदेहे सीमंधरसामिं पुच्छति नियोदे, तत्थ से वागरिता, ताहे भणति - अस्थि पुण भरहे कोइ णिओते वागतो ?, भगवता भणितं - अस्थि पुण, को १, अज्जरक्खिओ, तत्थ आगतो सको माहणरूवेण, तं थेररूवं कातूणं, पब्वश्यगा य निग्गता भिक्खस्स, सो य अतिगतो, ताहे वंदिता पुच्छति - मगवं ! मज्झ सरीरे इमो महलब्वाही इमं च भतं पच्चक्खाएज्जामि, तो जाणह-मम केत्तियं आउं होज्जा, जविएहि य किर भणिता आयुसेढी, तत्थ उवउत्ता आय रिया जाव आयुं पेच्छति वरिससतं दो तिण्णि, ताहे चिंतेंति- एस भारहओ तु मणूसो ण भवति, वाणमंतरो विज्जाहरो वा जाव दो सागरोवमडोती ताहे भूयाउ साहरिता भणति-सको भविज्जा, बाढंति भणितं पादेसु निवडितो, ताहे सव्वं साहति, जहा महाविदेहे सीमंधरसामी पुच्छिता, तेहिं कहितो, इहं वामि आगतो, तं इच्छामि णं सोतुं निओते, ताहे कहिता, भणति -सणाई
॥४११॥