________________
एस दोहं जो दुबलियपूसमित्तो तेण णव पुन्वाणि गहितेल्लगाणि, सो ताणि रत्तिं च दिवसं झरति, एवं सो झरणाए 8 आर्यरक्षितआवश्यक
दुब्बलो जातो, जदि सो न झरेज्जा ताहे तस्स सव्वं चेव पम्हुसेज्जा, तस्स पुण दसपुरे चेव नीयल्लगाणि, ताणि पुण रचवडोचूर्णी वासगाणि आयरियाणं पासे अल्लियंति, तत्थ ताणि भणति-अम्हं भिक्खुणो झाणपरा, तुझं झाणं णत्थि, आयरिया भणति
जागोष्ठामाउपोद्घात अम्हं चेव झाणं, तेसि कुतो माण?, एस तुम्भं जो नियल्लओ दुब्बलियपूसमित्तो एस झाणेण चेव दुब्बलो, ताणि भणंति-एस
हितः नियुक्ती
गिहत्थत्तणे निद्धाहारेहिं बलिओ, इदाणिं णत्थि, तेण दुब्बलो, आयरिया भणंति-एस नेहेण विणा न कदाति जेमेति, ताणि । ॥४१०॥ भणति-कतो तुभ हो?, घतपुस्समित्तो आणेति, ताणि न पत्तियंति, ताहे भणिताणि-एस तुम्भं घरे किं आहारताइओ,
दूताणि भणति-निद्धपेसला आहारताइओ, तेसिं संबोधिं णातुं ताण घरं विसज्जिओ, एत्ताहे देह तं, ताणि तहेव दातुं पवत्ताणि,
सोवि झरति, तंपि णज्जति छारे छुब्भति, ताणि गाढतरं देंति, एवं निविण्णा, ताहे आवादियाणि, किहो, सो भणितो-मा णिद्धं आहारेहि, मा य चिंतेहि, ताहे सो पुणोऽवि पोराणसरीरो जातो,ताहे ताण उवगतं, ताहे तेसिं धम्मो कहितो, सावगाणि जाताणि ।
तत्थ य गच्छे इमे चत्तारि जणा-सो चेव दुब्बलो१विञ्झोरफग्गुरक्खितोश्गोहामाहिल्लोत्ति जो सो विंझो सो अतीव मेहावी सुत्तत्थतदुभयाणं गहणधारमसमत्थो, सो पुण ताव महल्लाए मंडलीए विसूरति, ताहे सो आयरिए भणति-अहं विरामि, न सका मामंडली वोलेता, तो मम संदिसह, आयरिया भणंति-आम अज्जोताहे तस्स दुब्बलिओ दिण्णो वायणायरिओ. कतिवि दिणे उवद्वितो ॥१०॥
मम नासति, जं च सत्रायतघरे जाणुपेहितं तं च संकितं जातं, तोमम अलाहि, जदि अहं एतस्स वायण दाहामि तो मम नवमं पुष्वं पम्हुसिहिति, ताहे आयरिया चिंतेति–जति ताव एतस्स परममेहाविस्स एवं झरंतस्स णासति अनस्स नढल्लयं चेव, एवं ते उवओगं
ॐॐ