________________
श्री आवश्यक
चूर्णौ
उपोद्घात निर्युक्तौ
॥४०९ ॥
| दारं नत्थि ?, कीस अवदारण अतीसि १, ताहे तेण तत्थुप्पण्णं चैव भणितं सिरीअ एंतीए किं दारं अवदारं वा १, जत्तो अतीति ततो सुंदरा, ताहें तेहिं भणितं - देह से भिक्खं तत्थ लड्डुगा बत्तीसं लद्धा, सो ते घेत्तूण आगतो, आलोयियं पेण, पच्छा आयरिया भणति तुज्झ बत्तीसं सीसा होहिंति परंपरएण आवलिया ठावया, ताहे आयरिया भेणंति- जा तुम्मे पुन्वं राउला लमह किंचिअति सेसं ताहे कस्स देह ?, तेण भणितं बंभणाणं, एवं चैव अम्हं साधुणो पूर्वणिज्जा, एतेसिं एस पढमलाभों दिज्जउ, एवं होतुति तं सव्वं साहूण दिष्णं, ताहे पुणो अप्पणो अडाए उत्तिष्णो, पच्छाऽणं परमण्णं घतमहुसंजुत्तं आणितं, पच्छा सयं समुद्दिट्ठो, एवं सो अप्पणा चैव पट्टितो लद्धिसंपण्णो बहूणं बालदुब्बलाणं आधारो जातो । एवं तस्सण्णा यगपव्वज्जा ।
तत्थ य गच्छे तिष्णि पूसमिता - एगो दुब्बलियपूसमित्तो एगो घयपूस मित्तो एगो पोत्तपूसमित्तो, जो दुब्बलिओ सो झरओ, एगो घतं उप्पायेति एगो पोत्ताणि, तस्स घतपूसमित्तस्स इमा लद्धी-दव्यतो घतं उप्पाएतव्यं, खेत्तओ जहा उज्जेणीए, कालतो जेडासा ढकाले, भावतो धिज्जातिणी तीसे भत्तुणा दिवसे २ छहिं मासेहिं पसविहिति पिंडिओ वास्तु घतस्स वितायाए उवयुर्जिजतित्ति, सा य कल्ले वा परे वा वियाहितित्तिकाऊणं, तेण य जातितं, अष्णं णत्थि, तहवि पिंडितं सा हट्टतुट्टमाणसा देज्जा, परिमाणं तु जत्तियं गच्छस्स उवयुज्जति, सो य नितो चैव पुच्छति कस्स केत्तिएण घएण कज्जं ?, पोत्चपूसमिचस्स एमेव सत्ता, दब्वादि, दव्वओ वत्थं खेत्तओ वइद्धदेसे महुराए वा, कालओ वासासु सीतकाले वा, भावतो जहा काइ रंडा तीसे केणति उवाएण बहूहिं दुक्खेहिं छुड़ाए य मरतीए कत्तिऊणं एगा पोती वृणावेत्ता कल्लं नियंसेहामित्ति, एत्थंतरा पोत्तिप्रसमित्तण जातितं, सा हठ्ठतुट्ठा देज्जा, परिमाणओ सव्त्रस्स गच्छस्स उप्पा एज्जा ।
आर्यरक्षितवृत्ते
गोष्ठामाहल:
॥४०९ ॥