________________
श्री आवश्यक
चूर्णौ
उपोद्घात निर्युक्तौ
1180611
इमं ?, ताहे सो भणति साहसियज्जे ( अहियासियन्वे ) पुत्त ! उवसग्गो उट्ठितो, आणेह साडयं, ताहे भणति किं साडएणं ? जं दट्ठव्वं तं दई, चोलपट्टओ चैव मे भवतु, एवं ता सो चोलपट्टयं गेण्हाविओ ।
पच्छा भिक्खं न हिंडति, ताहे आयरिया चिंतेंति-जदि एस भिक्खं न हिंडति तो को जाणति कदाति किंचि भवति ?, पच्छा एकलओ किं काहिति ?, अविय-एसो निज्जरं पावेतव्वो, तम्हा (तहा) कीरतु जहा एसो हिंडति, एवं च आयवेयावच्चं से, पच्छा परवेतावच्चपि काहिति, एवं चिंतेत्ता आयरिया ते सव्वे अप्पसारियं आभणितूण गता, जहा सव्वे आगता एकल्लया समुद्दिसह, पुरतो य खन्तस्स भणति - खन्तस्स बट्टेज्जाह, अहं वच्चामि गामं, एवं गता आयरिया, तेऽवि आगता समाणा सव्वे एकल्लया समुद्दिसंति, सो चिंतेंति-ममं एस दाहिति, एसो दाहिति, एक्कोवि तस्स न देति, अण्णो दाहिति, एस बराओ कि लभति ?, अण्णो दाहिति, एवं तस्स न केणति किंचिवि दिष्णं, ताहे आसुरुतो न किंचि आलवति, चिंतेति कल्लं ता एतु मे पुत्तो तो णं पावेमि जं केणति (ण) पाविता, ताहे बितियदिवसे आगता आयरिया, ताहे ते भांति खता! किह वट्टियं मे १, ताहे सो भणतिजदि तुमं पुत्ता! न होंतो तो हं एकंपि दिवसं न जीवंतो, एते य जे अण्णे मम पुत्ता नत्तुगा य एतेऽवि न किंचि देति, ताहे आयरिएण समक्खं ते खिंसिता, तेवि य अन्वगता, आयरिया भणंति-आणेह, अहं अप्पणावि जामि, खंतस्स पारणयं आणेमि, ताहे सो तो भणति - किह मम पुत्तो हिंडिहिती ?, प्रकृष्टो न कदाति हिंडियपुव्वो, अहं चैव हिंडामि, ताहे सो खंतो अप्पणा णिग्गतो, सो व पुण लद्धिसंपण्णो चिरावि गिहत्थत्तणे, सो य अहिंडतो न जानति कत्तो दारं वज्वदारं वा ?, ताहे सो एगं घरं अवहारेण अतिगतो, तत्थ य अण्णदिवसं पगतं वत्तेल्लयं, तत्थ घरसामिणा भणिता - कत्तो पव्वतओ अतिगतो ?, घरस्स किं
पृथक्त्वानुयोगे आर्यरक्षिताः
॥४०८||