________________
श्री आवश्यक चूौँ ।
पृथक्वानुयोगे आर्यरक्षिताः
उपोद्घात नियुक्ती
SA
॥४०७||
SHRERESERS
छत्तइल्लं मोतुं, एवं भणिओ, ताहे सो जाणति-इमे मम पुत्ता णत्तुया य वंदिज्जति, अहं कीस ण बंदिज्जामि?, ताहे भणतिकिंनाहं पव्वइउत्ति, ताणि भणति-कओ पव्वइतगाण छत्तगाणि भवंति?, ताहे सो जाणति-एताणवि मम पडिचोएंति, दे छड्डेमि, ताहे पुत्ता भणंति-अलाहि पुत्ता! छत्तगेणं, ताहे ते भणंति-अलाहि, जाहे उण्हं होहिति ताहे कप्पा उवरिं कीरिहिति, एवं ताणि | मोत्तुं करइल्लं, तत्थ से पुत्तो भणति-मत्तएण चेव सण्णाभूमि वा गंमति, एवं जण्णोवतियपि मुयति, ताहे आयरिया भणंतिको वा अम्हे ण जाणति जहा बंभणा, एवं तेण ताणि मुक्काणि, पच्छा ताणि पुणो भणंति-सव्वे वंदामो मोत्तूण कडिपट्टइलं, ताहे सो रुट्ठो भणति--सह अज्जयपज्जयएहिं मा बंदह, अण्णे वंदेहिंति मम, एतं कडिपट्टयं न छड्डेमि, तत्थ य साधू भत्तपच्चक्खायओ, ताहे तस्स निमित्तं कडिपट्टयवोसिरणद्वताए आयरिया वण्णेति-पतं महाफलं भवति जो साहुं वहति, तत्थ य पढम पव्वइया भणिएल्लया-उम्भे भणेज्जह अम्हे एतं वहामो, एवं ते उट्ठति, तत्थ य आयरिया भणंति-अम्हं सयणवग्गो मा णिज्जरं | पावतु, तो तुब्भे चव सव्वे भणह अम्हे चेव वहामो, ताहे सो थेरो भणति किं पुत्ता ! एत्थ बहुतरिया निज्जरा, आयरिया | भणंति-बाद, किं एत्थ भाणितव्वं, ताहे सो भणति-तो खाइ अहंपि वहामि, आयरिया भणति-एत्थ उवसग्गा उप्पज्जंति चेडरू| वाणि णग्गेन्ति, जदि तरसि अहियासितु तो वहाहि, अह णाहियासेसि ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कतो, जाहे सो उक्खित्तो साधू मग्गतो पब्वइयाउ ठिताओ ताहे खुड्डगा भणिता-एत्ताहे कडिपट्टयं मुएह, ताहे सो मोत्तुं आरद्धो, ताहे अण्णेहिं भणितो-मा मुंचत्ति, तत्थ से अण्णेण कडिपट्टओ पुरतो कातूण दोरेण बद्धो, ताहे सो लज्जिओ तं बहति, मग्गओ मम पेच्छति सुण्हाओ नत्तुईओ य, एवं तेणवि उवसग्गो उडिओत्तिकातूण बूढं, पच्छा आगतो तहेव, ताहे आयरिया भणति-किं अज्ज खंत !
45ॐॐॐ
॥४०॥