SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ लक्षणद्वारं श्री आवश्यक चूर्णी उपोद्घाता नियुक्ती ॥३७५॥ सवो, एस बितिओ पगारो सामनलखणस्स । आगारलक्खणं अणगविहं गंतुमागारं देति भोत्तुमागारं देति सोत्तुमागारं देति, पर्य | वक्तुं द्रष्टुमित्यादि, कहं गंतु-अवलोयणा दिसाणं वियंभणं साडगस्स संठवणा | आसणासढिलीकरणं पट्टितलिंगाणि चचारि का॥१॥ भोतं-निज्झाति भोयणविधि वदणं पस्संदते य से बहुसो । दिट्ठी य भमति तत्थेव पडति छायस्स (बुभुक्षितस्य) लिंगाणि ॥१॥ रसणं वा विक्रियते ततोहुत्तं वा पुलोएति । सोतुं जहा 'ओहीरते य णिद्दाति तस्सविय सइयकामयतस्स । दुहियस्स ओमिलाइ मज्झत्थं वीयरागस्स ॥१॥ द्रष्टुं जहा- आगारेहिं सुणेमो णाणावन्नेहिं चक्खुरागेहिं । जणमणुरत्तविरत्तं पहढचिचं च | दुटुं च ॥१॥ आकाररिंगतैर्भावैः, क्रियाभिर्भाषितेन च । नेत्रवक्त्रविकारैश्व, गृह्यतेऽन्तर्गतं मनः॥२॥ अच्छीणि चेव जाणंति ॥३॥ रुट्ठस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स | दुहियस्स ओमिलायति गंतुमणस्सुस्सुया होति ॥ ४ ॥ गंतुं पडिआगतलक्खणं चउव्विहं-पुरतो वाहतं पच्छतो वाहतं दुहतो वाहतं दुहतो अवाहत, पुरतो वाहतं जहा-जीवे भंते ! नेरतिते ? नेरतिवे | जीवे?, गोयमा! जीवे सिया नेरतिते सिय अनेरतिते, नेरतिते पुण नियमा जीवें। पच्छतो वाहयं जहा 'जीवति भंते ! जीवे ? जीवे जीवति ?, गोयमा ! जीवति ता नियमा जीवे, जीवे पुण सिय जीवति सिय नो जीवति ?, दुहओ वायं जहा 'भवसिद्धिए गं भंते ! नेरतिते ? नेरइए भवसिद्धिए १, गोयमा ! भवसिद्धिए सिय नेरतिते सिय अनेरतिते, नेरतितेऽवि सिय भवासद्धिए सिम अभवः सिद्धिते, दुहतो अव्याहतं जहा-जीवे भंते ! जावे ?, जीवे जीवे ?, गोयमा जीवे नियमा जीवे, किमुक्तं भवति?-जीव उपयोगः, उपयोगोऽपि जीवः। णाणतीलक्खणं चउविहं, दब्बतो ४, दवणाणची दुविहा- तद्दव्वणाणत्ती अन्नदव्वणाणत्ती य, तद्दव्वणाणची जहा उन्कसपब्व ॥३७५
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy