SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ लक्षणद्वारं आवश्यक चूर्णी उपोद्घात नियुक्ती ॥३७६॥ LSSSS परमाणुपोग्गले परमाणुपोग्गलस्स दव्वतो णाणा, अन्नदव्वणाणत्ती परमाणुपोग्गले दुपदेसियादीण दव्वतो नाणा, एवं दुपदेसियाणवि भावेयव्वं, एवं खेत्तओ एगपदेसोगाढादाणा, कालओ एगसमयद्वितीगादीणा, भावओ एगगुणकालगादीणा तन्नाणत्ती अन्नदव्वजाणत्ती य भावेयव्वा।अन्ने भणंति-तहव्वणाणत्ती जहा परमाणुपोग्गले परमाणुपोग्गलस्स, (अण्ण) दव्यतो अणाणत्ती परमाणुपोग्गले परमाणुपोग्गलवतिरित्तस्स, दव्वतो णाणत्तीअणाणत्तिउभयादेसेणं अवत्तव्वं, एवं दुपएसियादि जाव दसपदेसितो तिधा | भाणियब्वो, एवं तुल्लअसंखेज्जपदेसिओ, एवं तुल्लअणतपदेसिओ उ, खेत्ततो एगपदेसोगाढ पोग्गले एगपदेसोगाढवतिरित्तस्स |पोग्गलस्स खेत्तओ णाणती एवं जाव तुल्लअसंखेज्जपएसोगाढेत्ति, एवं कालतोवि भाणियवं, भावतो एगगुणकालगादी, जं से |णाणत्तं सा से णाणत्ती, जं से अणाणत्तं सा से अनापत्तीति । निमित्तलक्षणं अटुंगमहानिमित्त, तंजहा- भोमुप्पातं सुविणंतलिक्खं अंगं सरं लक्खणं बंजण, उप्पादलक्खणं अप्पितवव| हारितं अणप्पियववहारियं, अप्पियववहारियंति वा विसेसादिवति वा एगट्ठा, तन्विवरीतमियरं, तत्थ अप्पितं जहा पढमसमय| सिद्धो सिद्धत्तणेण उप्पन्नो, अणप्पितो जो जेण भावेण उप्पनो। विगतिलक्खणं दुविहं- अप्पितवव० अणप्पि०, अप्पियं जहा चरिमसमयभवसिद्धिओ भवसिद्धियत्तणेणं विगतो, अणप्पितं जो जेण भावेण विगतो। वीरियलक्खणं, वारियति वा सामत्थंति वा सत्तीति वा एगट्ठा, जहा वायामलक्खणो जीवो, तेसु तेसु भावेसु यस्मादुत्पद्यते, विरियति बलं जीवस्स लक्खणं, जं च जस्स सामत्थं दबस्स चित्तरूवं जहा विरियं महोसहादीणंति । भावलक्खणं छविहं-उदतितो उदयलक्खणो, उवसामितो उवसमलक्खणो, ॥३७६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy