________________
श्री आवश्यक
CARS
लक्षणनयाश्च
चूणी
उपोद्घात नियुक्तो
॥३७७॥
%AA
खतियो अणुप्पत्तिलक्षणो, खतोवसमितो मसिलक्खणो, परिणामितो परिणामलक्षणो, संनिवातितो संजोगलक्षणो, सामातिय | पडुच्च भावलक्खणं भनति, अहवावि भावलक्खणं चतुव्विहं सद्दहणमादीति, तंजहा-सद्दहणलक्खणं जाणणालक्खणं विरतिलक्खणं विरताविरतिलक्खणं, सद्दहानलक्खणं सम्मत्तसामाइयं जाणणालक्खणं सुतसामातियं विरतिलक्खणं चरित्तसा. विरताविरतिलक्खणं चरित्ताचरित्तसामाइयं, तित्थगरा एवं चउलक्खणसंजुत्तं सामाइयं परिकहेंति । तेऽवि गोयमसामिप्पभितयो | जम्हा चतुलक्खणसंजुत्तमेव तित्थकरो भासति तेण तहेब निसामेति । लक्खणं गतं ॥ .
इयाणिं नए समोतारणा, नयंतीति नया, वत्थुतत्तं जहा अवबोहगोयरं पावयंतित्ति, अन्ने भणंति-नयंतीति नयाः कारगाः व्यंजगाः प्रकाशका इत्यर्थः, ते य सत्त-णेगमो संगहो ववहारो उज्जुसुतो सदो समभिरूढो एवंभूतो य । एतेसिं लक्खणं विभासितव्वं, तत्थ णेगेहिं माणेहिं मिणतित्ति णेगमो, ण एगगमो णिरुत्तविहाणेण, माणंति वा परिच्छेदोत्ति वा गहणपगारोत्ति वा एगट्ठा, मिणतित्ति वा परच्छिंदातत्ति वा गिण्हतित्ति वा एगट्ठा, सामन्नमणेगप्पगारं विसेस वा अणेगप्पगारं जेण गमेति एत्थ पत्थयवसहिपएसदिटुंतेहिं तेण गमो, घटदिटुंतेण वा, जहा-घटो णामढवणादब्वभावभेदभिन्नो वत्थुपरिणामो पृथुबुनोदराधाकारो सौवर्णः मार्तिकः पाटलिपुत्रीयः वासंतकः पीतः कृष्णश्चेत्येवमादि भाव्यं ।
संगहितपिंडितत्थं०॥ ८-३३ ॥ ७५६ ॥ समस्तो गृहीतः-उपात्तः संगृहीतः, कथं ?, पिंडितः संमीलिता क्रोडीकृतः अभेदीकृतः सामान्यीकृत इत्यर्थः, कोऽसौ ?-अर्य्यत इत्यर्थः, संगहितो पिंडितो अत्थो जमेतं संगहितपिंडितत्थं । किं तं :-संग
॥३७७॥
-
%