SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ नयैः 8| पच्चक्खाणं आवाए सव्वदव्वदव्वाणति, एतस्स पुण विसयनिरूवणस्स उवरि केसुत्ति दारं सत्थाणं, जेण तत्थ भणिहिति- 'सव्वआवश्यकतागतं सम्मत्तं सुते चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्चा दोण्हवि पडिसेहणं कुज्जा ॥१॥ इह पुण पच्चक्खाणप्पसंगणा सामायिक चूर्णी विचार गतंति तातो चेव दारातो एतं विसयनिरूवणं कतति ॥ इदाणिं विशेषणविशेष्यभाव पडुच्च आता जथा सामाइयं भवति तथा उपोद्घात नयतो विभासिज्जतिनियक्ती सावज्जजोगविरतो । ६--१०२॥ १४९ भा०। एत्थ पच्छाणुपुवी-संगहस्स यां तां गतिं गत्वा आता सामायिक, अतो ॥४३२॥ 12 सामाइकस्स अट्ठविशेषणानां विशेष्ये संग्रहात्, न त्वनात्मा इति, ताहे ववहारो भणति- णो एवं ववहरितुं सक्का, जेण जदि आ | ता चेव सामाइयं तो यो यो आता सो सो सामाइकमिति पत्तं, तं मा भणह- आता सामाइकं, भण-जतमाणो आता सामाइकं, | जतमाणो नाम प्रयत्नपर इति, ताहे उज्जुसुतो भणति--जदि एवं तो तामलिमादिणावि जतमाणा, तेवि सामायिक पत्ता, |तं मा एवं भण, भण-उवउत्ते जतमाणो आता सामायिकं, उवउत्तो नाम ज्ञेयप्रत्याख्येयपरिज्ञापर इत्यर्थः, ताहे सद्दो भणति-जदि एवं तो अविरतसम्मद्दिट्ठिदेसविरतादयोऽवि एवंप्रायास्तेवि सामाइकं पत्ता, तं मा एवं भण, भण-छसु संजतो उवउत्तो जयमाणोx आया सामाइयं, छसु संजतो नाम छसु जीवनिकाएसु संघट्टणपरितावणादिविरओ इति, ताहे समभिरूढो भणति-जदि एवं तो पमत्तसंजतादयोऽवि एवंपाया तेऽवि सामाइयं पत्ता,तं मा एवं भण,भणसु-तिगुत्तो छसु संजतो इच्चादि, तिगुत्तो नाम मणवयण- ॥४३२॥ लाकाएहिं गुत्तो, अकुसलमणादिनिरोधि कुसलमणादिउदीरगो इत्यर्थः, तज्जातीयग्रहणात्पंचसमिओ य इति, ताहे एवंभूतो भण-1& ति-जदि एवं तो अप्पमत्तसंजतादओवि सामाइगं पत्ता, तं मा एवं भण, भण- सावज्जजोगविरतो इच्चादि, तत्थ सावज्जजो BAAGARAAS
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy