SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥४३३॥ गविरतो नाम परिष्णातसावज्जवावारो, परिष्णातो दुविहाए परिष्णाए- ज्ञपरिष्णाए पच्चक्खाणपरिणाए य सावज्जो वावारो जेण सो परिण्णायसावज्जवावारो, सावज्जो नाम कम्मबंधो अवज्जं सह तेण जो सो सावज्जो, जोगोत्ति वा वावारोति वा वीरियंति वा सामत्थति वा एगड्डा इति, तदेवंभूतस्यायमभिप्रायो - यदुत यदैवैतत्सर्वविशेषणविशिष्ट आत्मा तदैव सामाइकं भवति, नान्यदेति, नेगमस्स पुण सुद्धासुद्धभेदत्ता समस्तैतद्विशेषणविशिष्ट अण्णतरएगात्रीसेसणावीसिट्टो वा दुगतिगचतुष्कपंचगसंजोगविगप्पविसेसण विसिट्ठो वा आता सामाइयं भवतित्ति । अण्णे पुण भणति संगहस्स तहेव आता सामाइयं करेंतो, आता सामाइयस्स अट्ठेति, बवहारो तहेव भणति - सावज्जजोगविरतो आता सामायियंति, उज्जुसुतो पुण संजमं चैव सामाइयं पुच्छति, एवं सम्मत्तसुताईपि सामाइयं पावंति, तो भणति- परिण्णातसावज्जजोगोऽवि जदा पंचसमितो तिगुत्तों तदा सामाइयंति, सद्दो पुण देसार्वरातिसामाइयं णेच्छति, एवं च देसविरतोऽवि सामायियं पावति, जतो सोऽवि सामाइयं करेंतो सावज्जजोगविरतो तिगुत्तो य भवति, तो एवमवि जदा छसु संजमो तदा सामाइयंति, समभिरूढो पुण पमत्तसंजतो जाव सुहुमसरागो ताव सामाइयं नेच्छति, एवं च एतेऽवि सामायियं पावेंति, तो एवमवि जदा उवउत्तो तदा सामायियंति, एवंभूतश्च उपशांतरागादय एव ईतो अतस्त एव सामायिकमिति, एवंभूतो पुण अकेवलीसामायिकयं नेच्छति, केवलीवि सव्वो सामाइयंति णेच्छति, ते एवमवि जदा जतमाणो तदा सामाइयंति भणति, नान्यदा । एतद्विशेषणविशिष्टश्च समुद्घातादिगतः केवली अजोगी केवली वा तावतो, अतः स एव सामायिकमित्येवंभूताभिप्राय इति । नेगमस्स पुण तहेव सव्वविगप्पेहिं आता सामाइयं, अन्यतरविशेषणसद्भावेवि विशेषणार्थाव्यभिचारात् इति भावनीयं एत्थ । नयैः सामायिक विचारः ॥४३३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy