SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण उपोद्घात नियुक्तौ ॥२०८॥ इंदज्झयपुहचिपउम कुंजरसी हा सणडंडकुम्मगिरिवरतुरंगवर मउडकुंडलणंदावत्तधणुकीतगागरभेगभवण विमाण अणेगलक्खणपसत्थसुविभत्तचित्तवरकरचरणदेस भागे उद्धामुलोमजातसुकुमाल णिद्धमउय आवत्तपसत्थलोम विरइतास रिवच्छच्छन्न विउलवच्छे देहखेत्तसुविभतदेहधारी तरुणरविरस्सिबोहितवर कमलविबुद्धगन्भवन्ने हयणासणकोसिसन्निभपसत्यपिट्ठन्तणिरुवलेवे पउमुप्पलकुंदजातिजूतवितवरचपगणागपुप्फसारंगतुल्लगंधी छत्तीसाएवि पसत्थपत्थिवगुणेहिं जुत्तो अव्वोच्छिन्ननवत्तपागडउभओजोणीविसुद्ध नियगकुलपुत्तयं देवेंद इव सोमताए णयणमणणिव्वुइकरे अक्खामे सागरोव्व थिमिते फणवतिन्व भोगसमुदयसद्दव्वताए समरे अपराजित परमविक्कमगुणे अमरवतिसमाणसरिसरूवे मणुयवती भरहचक्कवट्टी चोद्दसह रयणाणं णवण्हं महाणिहीणं सोलसहं देवसहस्साणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणियासहस्साणं बत्तीसाए जणवयकल्लाणियासहस्साणं बत्तीसाए बत्तीसतिबद्धाणं णाडगसहस्साणं तिन्हं तेसट्टाणं सूयसताणं अट्ठारसण्हं सेणिप्पसेणीणं चउरासीए आससयसहस्साणं चउरासीए दंतिसय सहस्साणं चउरासीए रहस्यसहस्साणं छण्णव मणुस्सकोडीणं वावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छन्नउड्गामकोडीणं णवण - उतीए दो मुहसहस्साणं अडयालीसाए पट्टणसंहस्साणं चउव्वीसाए कब्बडसहस्साणं चउवीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडगसयाणं चोद्दसहं संवाहसहस्साणं छप्पन्नाए अंतरोदगाणं एगूणपन्नाए कुरज्जाणं विणीताए रायहाणीए चुल्लहिमवंत गिरिसागर मे रागस्स य केवलकप्पस्स भरहवासस्स अन्नेसिं च बहूणं रादीसर जाव सत्थवाहप्पभितीणं आहेवच्च भट्टित जाव पालेमाणे ओहतविहतेसु कंटएस उद्धितमलितेसु सव्वसत्तसु णिज्जितेसु भरहाहिवे परिंदे वरचंदणचच्चियंगमंग वरहाररथितबच्छे वरमउडविसिट्ठए वरवत्थचारुभूसणधरे सब्वोउयसुरभिकुसुमवरमल्लसोभितसिरे वरणाडगणाडइज्जवरभोगसंप भ्रातृभ्यो दूतप्रेषणं ॥२०८॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy