________________
श्री आवश्यक
चूर्णौ उपोद्घात
नियुक्तौ
॥२०७॥
तए णं से राया सीहासणाओ अध्भुट्टित्ता इत्थिरयणेणं जाव णाडगसहस्सेहिं सद्धिं संपरिवुडे पुरत्थिमिल्लेणं तिसोमाणणं पच्चाहिता जाब गजवर्ति दुरूढे, रायमातीवि जेणं दूरूढा तेणं पच्चोरुहंति २ रायाणं तहेब परिवारंति, तए णं अट्ठट्ठमंगलमादि सव्वं भाणियब्वं तहेव जावसिं गच्छंतएणं मज्जणघरअणुष्पवेसो, जाव अट्ठमभत्तं पारेति जाव उपि विहरति । तए णं से राया दुवालससंबच्छरियंसि पमोयंसि निव्वत्तंसि समाणंसि व्हाते जाव बाहिरियाए उवड्डाणसालाए सीहासणवरगते सोलस य देवसहस्से सक्कारेति संमाणेति सत्थवाहप्पभितयो, सकारेता संमाणेत्ता उपि पासादजाव विहरति ।
मरहस्य णं रनो चक्करयणे छत्त० दंड० असि० एते णं चत्तारि एगिंदियरयणा आयुधसालाए समुप्पन्ना, चम्मरयणे मणि० कागणि० णव य महाणिहओ, एते णं सिरिघरंरांसि समुप्पण्णा. सेणावतिरयणे गाहावति० बढति० पुरोहित० एते णं चत्तारि | मणुयरयणा विणीताए रायहाणीए समुप्पन्ना, आसरयणे हत्थि० एते णं दुवे पंचेदियरयणा वेयड्डगिरिपादमूले समुप्पण्णा, इस्थिरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पन्ने, तए णं से भरहे राया महता हिमवंतमलयमंदरजावरज्जं पसाहेमाणे विहरति ।। वितियो गमो रायवनगस्स इमो
तत्थ य संखेज्जकालवासाउए जसंसी उत्तमअभिजातसत्तवी रियपरक्कमगुणे पसत्थवन्नसरसारसंघतणतणुकबुद्धिधारणमहासंठाणसीलपगती पहाणगोरवच्छायागति अणेगवयणप्पहाणे तेजआउवलविरियजुत्ते अज्बुसिरघणनिचितलोहसकलणारायणवइरउसभसंघयणदेहधारी उज्जुगभिंगारवद्धमाणगभद्दा सणसंखच्छत्तवीयणिपडागचक्कणंगलमुसलरहसोत्थियंकुसचंद दिव्वअग्गिजूवसागर
भरतवर्णनं
॥२०७॥