________________
श्री आवश्यक
4-
चूणों
नियुक्तों
॥२०६॥
RREARRESSIOSAKice
पुरथिमिल्लेणं तिसोमाणेणं दुरुहति जाव सीहासणे पुरत्थाभिमुहे सन्निसण्णे, तएणं ते बत्तीसं रायसहस्सा उत्तरिल्लेणं तिसोमा-18 भरतस्य णण जाव भरहस्स णच्चासने सुस्सूस जाव पज्जुवासंति । तए णं सेणावतीरयणे गाहावती० वड्डति पुरोहित० जाव सत्यवाहप
राज्या| भितयो तेऽवि तहेव णवरं दाहिणिल्लेण तिसोवाणेणं, तए णं आभिओग्गा देवा महत्थं महग्धं महरिहं महारायाभिसेगं उबट्ठवेंति
मिषेकः जहा विजयस्स जाव पंडगवणे एगओ मेलायति एवमादि। .
तते णं भरहं रायाणं बत्तीसं रायसहस्सा सोहणंसि तिहिकरणणक्खत्तमुहुरासि उत्तरपोट्टवयाविजयसि तहिं साभाविएहि य | उत्तरवेउब्वियेहि य वरकमलपतिट्ठाणेहिं जहा विजए जाव महता महता रायाभिसेगणं आभिसिंचति २ पत्तेयं करतल जाव विहराहित्तिकटु आभिणंदति अ अभिथुणंति य ।तए तं रायाणं सेणावई गाहावती० बढ़ती० पुरोहिते तिनि य सट्ठा सूयसया अट्ठारस सेणिप्पसेणीओ अन्ने य बहवे राईसर जाच सत्थवाहप्पभितयो एवं चेव अभिसिंचंति सोलस देवसहस्सा एवं चेव, णवरं पम्हलसू| मालाए जाव मउडं पिणिद्धेति । _ तदणं० दद्दरमलयसुगंधगंधिएहिं गंधेहिं गाताई भुकुंडेंति, दिव्वं च सुमणदाम पिणद्धति, एवं जहा विजयस्स, किं बहुणा,
॥२०६॥ गंथिमवेढिमजाव कप्परुक्खगंपिय अलंकितविभूसित करेंति देवा । तए णं से राया कोडुबिए एवं बयासी-खिप्पामव भो! हत्थिखंधवरगता विणीताए सिंघाडग जाव पहेसु महता महता सद्देणं उग्धोसेमाणा २ उस्सुकं उक्करं जाव जणजाणवदं दुवालससंवच्छरितं पमोयं घोसह । तेऽवि तहेव करेंति जाव पच्चाप्पणति ।