SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ भ्रातृबोधः श्री वश्यक चूर्णी उपोद्घात नियुक्ती ॥२०९॥ CHASSISCH% ललिते वरइत्थीगुम्म सद्धिं संपरिबुडे सव्वोसहिसव्वरयणसव्वसमितिसमग्गे संपुनमणोरहे हतामित्तसत्तुपक्खे पुवकततवप्पभावणिविट्ठसंचितफले भुजति माणुस्सए सुभे भरहणामधेज्जो। बाहुबलिएवं जहा जंबुद्दीवपन्नत्तीए भरहोवयणे तहा सव्वं भाणियव्वं । एवं जाहे बारस वरिसाणि महारायाभिसेगो बत्तो रायाणो विसज्जिता ताहे णियगवग्गं सारिउमारद्धो, ताहे दाइज्जति सब्बे णीयल्लगा, एवं पडिवाडीए सुंदरी दाइता, सा पंडुल्लुइतमुही, सा | य जद्दिवसं रुद्धा चेव तद्दिवसमारद्धा चेव आयंबिलाणि करेति, तं पासित्ता रुट्ठो ते कोडुंबिये भणति-किं मम णत्थि, जं एसा | एरिसी रूवेणं जाता ?, वेज्जा वा नत्थि?, तेहिं सिटुं- जहा आयंबिलेण पारेति, ताहे तस्स पयणुरागो जाओ, भणति- जदि तातं भजसि तो वच्चतु पव्वयतु, अह भोगट्ठी तो अच्छतु, ताहे पादेसु पडिता विसज्जिया पव्वइया । अनया भरहो तेसिं भातुगाणं पत्थवेति, जहा- ममं रज्जं आयाणह, ते भणंति- अम्हवि रज्जं ताएहि दिन तुज्झवि, एतु ता तातो ताहे पुच्छिज्जिहित्ति, जे भणिहीति तं काहामो । तेणं समएणं भगवं अट्ठावयमागतो विहरमाणो, एत्थ सव्वे कुमारा समोसरिता, ताहे ते भणंति- तुम्भीहावि दिनाई रज्जाई णे हरति भाया, ताहे भणंति- अम्हे णं किं करेमो-किं जुज्झामो उदाहु आयाणामो?, ताहे सामी भोगेसु नियत्तावेमाणो तेसिं धम्मं कहेति- ण मुत्तिसरिस सुहं अत्थि, ताहे इंगालदाहगदिद्रुतं कहेति, जहा| एगो इंगालदाहगो, सो एग भायणं पाणियस्स भरेऊण गतो, तं तेण उदगं णिढवितं, उवरिं आदिच्चो पासे अग्गी पुणो131॥२०९।। | परिस्समो दारुगाणि कोट्टेतस्स घरं गतो, तत्थ पाणितं पीतो, एवं असम्भावपट्ठवणाए कूवतलागणदिदहसमुद्दा य सव्वे पीता, णय |
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy