________________
भ्रातृबोधः
श्री वश्यक चूर्णी उपोद्घात
नियुक्ती
॥२०९॥
CHASSISCH%
ललिते वरइत्थीगुम्म सद्धिं संपरिबुडे सव्वोसहिसव्वरयणसव्वसमितिसमग्गे संपुनमणोरहे हतामित्तसत्तुपक्खे पुवकततवप्पभावणिविट्ठसंचितफले भुजति माणुस्सए सुभे भरहणामधेज्जो।
बाहुबलिएवं जहा जंबुद्दीवपन्नत्तीए भरहोवयणे तहा सव्वं भाणियव्वं । एवं जाहे बारस वरिसाणि महारायाभिसेगो बत्तो रायाणो विसज्जिता ताहे णियगवग्गं सारिउमारद्धो, ताहे दाइज्जति सब्बे णीयल्लगा, एवं पडिवाडीए सुंदरी दाइता, सा पंडुल्लुइतमुही, सा | य जद्दिवसं रुद्धा चेव तद्दिवसमारद्धा चेव आयंबिलाणि करेति, तं पासित्ता रुट्ठो ते कोडुंबिये भणति-किं मम णत्थि, जं एसा | एरिसी रूवेणं जाता ?, वेज्जा वा नत्थि?, तेहिं सिटुं- जहा आयंबिलेण पारेति, ताहे तस्स पयणुरागो जाओ, भणति- जदि तातं भजसि तो वच्चतु पव्वयतु, अह भोगट्ठी तो अच्छतु, ताहे पादेसु पडिता विसज्जिया पव्वइया ।
अनया भरहो तेसिं भातुगाणं पत्थवेति, जहा- ममं रज्जं आयाणह, ते भणंति- अम्हवि रज्जं ताएहि दिन तुज्झवि, एतु ता तातो ताहे पुच्छिज्जिहित्ति, जे भणिहीति तं काहामो ।
तेणं समएणं भगवं अट्ठावयमागतो विहरमाणो, एत्थ सव्वे कुमारा समोसरिता, ताहे ते भणंति- तुम्भीहावि दिनाई रज्जाई णे हरति भाया, ताहे भणंति- अम्हे णं किं करेमो-किं जुज्झामो उदाहु आयाणामो?, ताहे सामी भोगेसु नियत्तावेमाणो तेसिं धम्मं कहेति- ण मुत्तिसरिस सुहं अत्थि, ताहे इंगालदाहगदिद्रुतं कहेति, जहा| एगो इंगालदाहगो, सो एग भायणं पाणियस्स भरेऊण गतो, तं तेण उदगं णिढवितं, उवरिं आदिच्चो पासे अग्गी पुणो131॥२०९।। | परिस्समो दारुगाणि कोट्टेतस्स घरं गतो, तत्थ पाणितं पीतो, एवं असम्भावपट्ठवणाए कूवतलागणदिदहसमुद्दा य सव्वे पीता, णय |