SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ बाहुबलिनः केवलं चूणों उपोद्घात तण्हा छिज्जति, ताहे एगमि तुच्छकुहितविरसपाणिए जुन्नकूवभिरिंडे तणपूलितं गहाय उस्सिचति, जं पडितसेसं तं जीहाए लिहति, आवश्यक दसे केस णं?, एवं तुम्भहिवि अणंतरं सबढे अणुत्तरा सव्वेऽवि सव्वलोए सदफरिसा अणुभूतपुव्वा तहवि तित्र्तिण गता, तो णं | इमे माणुस्सए असुइए तुच्छे अप्पकालिए विरसे कामभोगे अभिलसह, एवं वेयालीयं णाम अज्झयणं भासति, 'संबुज्झह किन्न बुज्झह' एवं अट्ठाणउईए वित्तेहिं अट्ठाणउई कुमारा पव्वइता, कोइ पढमिल्लुएण संबुद्धे कोति बितिएणं ततिएणं । जाहे ते सव्वे नियुक्ती पव्वइता ताहे भरहेण बाहुबलिस्स पत्थवितं, ताहे सो ते पब्वइते सोऊण आसुरत्तो भणति- ते बाला तुमे पन्चाविता, अहं पुण ॥२१०॥ | जुद्धसमत्थो, किं वा ममंमि अजिते तुमे जितंति?, ता एहि अहं वा राया तुमं वा?, ताहे ते सव्वबलेण दोवि देसते मिलिया, ताहे बाहुबलिणा भणितं- किं अणवराहिणा लोगेण मारिएण?, तुमं अहं च दुयगा जुज्झामो, एवं होउत्ति, तेसिं पढमं दिविजुद्धं जातं, तत्थ भरहो पराजितो, पच्छा वायाए, तहिंपि भरहो पराजितो, एवं बाहुजुद्धेऽवि पराजितो, ताहे मुट्ठिजुद्धं जायं, तत्थवि पराजितो, जाताहे सो एवं जिव्यमाणो विधुरो अह णरवती विचितेति-किं मन्ने एस चक्की जह दाणिं दुबलो अहयं, तस्सेवं संकप्पे देवता आउहं देति डंडरयण, ताहे सो तेण गहितेण धावति, बाहुबलिणा दिट्ठो गहितदिव्वरयणो, सगव्वं चिंतितं च अणेण-सममेतेणं भंजामि एतं, किं पुण तुच्छाण कामभोगाण कारणा?, भट्ठणिययपइन्नं मम अइवाइतुं ण जुत्त्रं, सोहणं मम भाउएहिमणुट्ठियं, || धिरत्थु भोगाणं, जदि भोगा एरिसा अलाहि मम भोगेहिं, भावो, णहु जुझीहं अहंमजुज्झे पवत्तंमि, ताहे सो भणति- एतं ते तारज्ज, अहं पव्वयामि, तेण तहिं भरहेण बाहुबलिस्स पुत्तो रज्जे ठवितो, पच्छा बाहुबली चिंतेति-अहं किं तायाणं पास वञ्चामि ?, भाइहं चेव अच्छामि जाब केवलणाणं उप्पज्जति । एवं सो पडिमं ठितो, पव्वयसिहरो सामी जाणति तहवि ण पत्थवेति, अमूढ SACREAUCREARCACACAN SEARCHASHISHASTRI ॥२१०॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy