SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात नियुक्ती ॥३२८॥ उत्तरपुरत्थि मे ठायंति, जहासंखं पिट्ठतो । 'जं च निस्साए' ति जो परिवारो जन्निस्साए आगतो सो तस्सेव पासे निविसति, ण अन्नत्थ । एगे ०/५-४० ।। ५६१ ।। तित्थं असेससंजया एगं वैमाणिया देवीओ समणीओ, एतं तिगं भगवतो दाहिणपुरच्छिमेणं संनिविहूं, भवणवासिणीओ वंतरीओ जोइसिणीओ एतं तिंग भगवतो दाहिणपच्चच्छिमेणं सन्निवि, भवणवतिवाणमंतरजोतिसियपुरिसा एवं तिगं भगवतो उत्तरपच्चत्थिमेणं संनिविडं, वैमाणियदेवा मणुस्सा मणुस्सीओ एवं तिगं भगवतो उत्तरपुरत्थिमेणं संनिविड, आदिले य तिगे चरिमे य तिगे पुरिसा इत्थीओ य, मज्झिल्लेहि दोहिं तिएहिं इत्थीओ पुरिसा य अमिस्सा ॥ तत्थ सव्वेसि देवणराणं इमा मज्जाया एन्तं महिड्डियं०।५-४१।।५६२ || जे अप्पिड्डिया भगवतो समोसरणे निसन्ना ते एंत महिड्डीयं पणिवयंति, अह महिड्डीया | पढमं निसन्ना पच्छा जे अप्पिडिया एंति ते पुव्वट्ठिते महिड्डीए पणिवयंता वयंति सहाणं, सेस कंठं । आह-पागाराणं अंतरेसु को |ठायति ?, उच्यते बितियंमि० ।५-४२१५६३ || कंठा । सव्ववाहिं पागाराणं तिरिया वा मणुया वा देवा वा होज्जा, एकया मीसया वा, एवं संनिविट्ठे समोसरणे भगवं धर्म कहेति । जदि सव्वं०।५-४३।५६४।। कंठा । कहं पुण ण भविस्सति एस भावो जं न पडिवज्जिहिति चउन्हं सामाइयाणं अनतरं १, उच्यते समवसरणे पर्षभिवेशः ॥३२८॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy