________________
समवसरणे पन्निवेशः
उपोद्घातात
श्री |
तित्थादिसेस०५.३३१५५८॥ केवलिणो०५-३४१५५९। जो तित्थं सो पुव्वदारेण पविसित्ता तित्थगरं तिक्खुत्तो वंदित्ता आवश्यक
दाहिणपुरत्थिमे दिसिमाए निसीयति, सेसा गणहरा एवं चेव काउंतित्थस्स मग्गतो पासेसु निसीयंति । जे केवलियो ते पुरस्थिचूर्णी मेणं दारेण पविसित्ता भगवं तिक्खुत्तो पयाहिणं काउं'नमो तित्थस्स'त्ति भणित्ता तित्थस्स गणहराण य पिट्टतो निसीदंति । जेच
सेसा अतिसेसिता-मणपज्जवनाणी ओहिनाणी चोद्दसदसणवपुब्विणो खेलोसहिपत्तादी य ते पुरथिमेण दारेण पविसित्ता भगवंतं नियुक्ती
पयाहिणीकरेत्ता वंदित्ता य 'नमो तित्थस्स नमो केवलीणं'ति भणित्ता केवलीणं पिट्ठतो निसीदति । अवसेसा संजया निरतिसेसिया ॥३२७॥
पुरथिमेण चेव दारेण पविसित्ता भगवंतं पयाहिणं काउं वंदित्ता णमो तित्थस्स (नमो केवलीणं ) नमो अतिससियाणं ति भणित्ता अतिसेसियाणं पिट्ठतो निसीदंति । वेमाणियाणं देवीओ पुरथिमेण चेव दारेण पविसित्ता भगवंतं पयाहिणीकरेत्ता वंदित्ता णमो तित्थस्स नमो साधूण य' भणित्ता निरतिसेसियाणं पिछतो ठायंति, ण णिसीदति | समणीओ पुरथिमेण चेव दारेणं पविसित्ता तित्थगरं पयाहिणं करेत्ता वंदित्ता य 'नमो तित्थस्स नमो अतिसेसियाण'ति भणित्ता वेमाणियदेवीणं पिट्ठतो ठायंति, न निसीदति । | भवणवासिणीओ वंतरीओ जोतिसिणीओ एताओ दाहिणेणं दारेणं पविसित्ता तित्थगरं पयाहिणीकरेत्ता वंदित्ता य दाहिणपच्चथिमेण ठायंति, भवणवासिणीणं पिट्ठतो जोतिसिणाओ, तासि पिट्ठतो वंतरीओ ॥
भवण॥५-३५।।५६०॥११६-११९ भा० । भवणवासी देवा जोतिसिया देवा वाणमंतरा देवा, एते अवरदारेण पविसित्ता दात चेव विधिं काउं उत्तरपञ्चत्थिमेण ठायति यथासंख्यं पिट्टओ, वेमाणिया देवा मणुस्सा माणुस्सीओ उत्तरेणं दारेणं पविसित्ता
ROCTORSCORCRACAMAC
॥३२७॥