SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Chext चूर्णी श्री . अवस्तुतेत्यर्थः । एवमभिरूढेनाभिहिते आहैवंभूतः यथा घट इत्युक्ते कुट इत्यवस्तु, एवं घट इत्युक्ते यदा न चेष्टते तदा न घटो, आवश्यकता नयायदैवासी चेष्टते तदैव घटः, 'घट चेष्टाया' मितिकृत्वा, एवं यदैव पुरं दारयति तदैव पुरंदरः, नान्यदा, मा भूत्सर्वपुरंदरप्रसंग *धिकारः उपोद्घात | इति । वंजणमत्थ तदुभयं एवंभूतो विसेसेतित्ति, इदमुक्तं भवति-व्यंजनं विशेषयति, एवं अर्थ, तदुभयं च । तत्र व्यंजन नियुक्ती यथा-घटशब्दः तदैव व्यंजनं यदैव विशिष्टचेष्टावन्तमर्थ व्यक्ति, अन्यदा त्वव्यंजनम्-अवस्त्विति, अतिप्रसंगात् , तथा अर्थ विशे षयति, यथा-यदैव विशिष्टचेष्टावानर्थस्तदैव घटः, अन्यदा त्वघटो, अबस्त्वित्यातिप्रसंगादेव, तथा तदुभयं शब्दमर्थेन विशेषय॥३७९॥ त्यर्थ च शब्देन, यथा यदैव योषिन्मस्तकव्यवस्थितो जलाहरणादिचेष्टावानर्थो घटशब्देन व्यज्यते तदैवासी घटः, तव्यंजकच शब्दः, अन्यदा तु वस्त्वंतरस्येव चेष्टाऽयोगाघटत्वं, तद्ध्वनेश्चाव्यंजकत्वमवस्तुत्वमिति नयसमासार्थः । एवमेते सप्त नया:, किमर्थ मूलग्रहणं इति चेत् ? उच्यते-भेदोपप्रदर्शनार्थ ?, को भेदः ?, भन्नति| एकेको य सयविहो० ॥८-३६ ॥ ७५९ ॥ एकेको शतभेद इति सप्त शतानीति, बितिओऽविय आदेसो पंच सया, नणु किमिति?, तिमिवि सद्दनया एगो चेव, तेण पंच सया, णेगमसंगहववहारउज्जुसुयसदा । एत्थ उदाहरण-एत्थ एक्केको उ सयभेद इति पंच सया । अपिचसद्दादनावि आदेसो, जहा छ मूलनया, णेगमो दुविहो-संगहितोय असंगहितो य, संगहितो अ संगहं पविट्ठो, असंगहितो ववहारं पविट्ठो, एकको य सयविहो, एवं छस्सया । अहवा चत्तारि मूलनया, नेगमो संगहितो संगहे पविट्ठो, असंगहितो असंगह, तेण संगह ववहार उज्जुसुय सद्दा चत्तारि गया। तेवि भज्जमाणा एकेको सयविहो, एवं चत्तारि नयसया । ॥३७९॥ अहवा दो मूलनया-दव्वढिओ य पज्जवहितो य, एकेको सयविहो, एवं दो णयसया । अहवा दो नया वावहारिओ गच्छतिता ॐॐॐॐॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy