________________
नया
चूणों
श्री 13/य, तो उदाहरणं-चावहारियण यस्स कालतो भमरो, णेच्छतियणयस्स पंचवन्नो जाव अट्ठफासो । अहवा दो मूलणया-अप्पिय-15 | ववहारितो य अगप्पियववहारितो य, उदाहरणं जीवो नारकत्वेनार्पितः जीवत्वेनानार्पितः, एवं तिर्यग्मनुष्यदेवत्वेनापि भाव्यं ।
धिकारः | अहवा दो नया तीयभावपन्नवतो य पडुप्पन्नभावपन्नवतो य, उदाहरणं-नेरतियाण भंते ! किं एगिदियसरीराइं?' आलावओ, एवं उपोद्घात नियुक्ती
एते उल्लोयेण णया भणिता । एतेहिं किं पयोयणं', भन्नति
है। एतेहिं दिहिवादे ॥ ८.३७॥ ७६०॥ एतेहिं सत्तहिं णयसएहिं पंचहिं वा दिट्टिवाते परूवणा-पनवणा उवप्पदरिसणा, ॥३८०॥ किं दिहिवादे सव्वत्थ एतेहिं परूवणा !, उच्यते, कत्थइ सुत्तट्ठमत्तकहणा य । इहई कालियसुत्ते अणभुवगमो सतेहिं, मूलणयेहिं
| तु सत्तहि अधिकारो प्रायशः, ते पुण समासतो तिन्नि-एको दव्वहितो सुद्धो संगहो, पज्जवहितो सुद्धो एवंभूतो, मज्झिमा दवहितपज्जवहिता, एतेहिं तिहिं किं कारणं अहिगारो ?, जेण भणितं
णत्थि णतेहिं विहणं० ॥ ८-३८ ॥ ७६१ ॥ को दृष्टान्तः -यथा वृक्ष इति प्रातिपादिके सर्वासां विभक्तीनां समवतारः, यथा वा सर्व वाङ्मयं धातुविभक्तिलिंगाप्तमिति, यदि एवं तो ओसन्नग्गहणं किं ?, सव्वत्थ किमिति ण भण्णति ?, भण्णतिआसज्ज तु सोतारं गए णयविसारदो बूया, पुरिसज्जातं पडुच्च व जाणयो सव्वे गये पनवेज्जा । जतो___मूढणतियं सुतं कालियं० ॥८-३६||७६२।। मूढा-अविभागत्था गुप्ता नया जमि अत्थि तं मूढणतियं, तेण ण णया सव्वत्थ
॥३८०॥ + समोतरंति । इह किं कदादी समवतरिज्जियाइया ?, भन्नति-अपुहुत्ते समोतारो णत्थि पुहुत्ते समोतारो । अन्ने भणंति-इह &
कालियाणुओगे अणुब्भवगम्मति सर्वे, किमर्थमिति चेत् व्यवहारविधिरिक्तत्वात् सूक्ष्म उपरिष्टत्वात् । जेण भन्नात-'तेसामेव विय
ॐॐॐॐॐॐ