SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ नया श्री प्पा साहप्पसाहा सुहुमभेदा, उक्तं च-ववहारेणऽत्थपची अणप्पितणये अ तुच्छभासाए । मूढणयअगमिएण य कालेण य कालियं आवश्यक नेयं ॥१॥ जत्थवि होज्ज तत्थवि तिहिं आदिल्लेहिं नतेहिं, किं कारण तिहिं अहिगारो ?, किं नयविरहितं णो अत्थि ?, उच्यते धिकारः णस्थि णतेहि विहणं०॥ ८-३९॥ ७६१ ॥ किन्न परूविज्जंति ?, उच्यतेउपोद्घाता मूढणइयं सुतं ॥८-३९ ॥ ७६२ ।। जेण तंताइयं दव्वं ण भवति, कहं. १, जेण णिच्चवादे अनियुक्तत्वप्रसंगः, अणिनियुक्ती 15 च्चवादे वैफल्यं भवति, तेण ते भन्नति य न भन्नति य, तेण मूढणतियं जेण य मुज्झति पनवतो एतेहिं सव्वेहिं समोतारे, ताण सक्कतित्ति भणित होति, जदा पुहुतं आसि तदा एगमि अणुतोगे चत्तारिवि परूविज्जाइंतया, पुहुत्ते कते समाणे पत्तेयं २ मासि॥३८१॥ |ज्जति ते अत्था, ततो तु वोच्छिन्ना, चरणे सेसा तिन्निधि ण भासिज्जंति, एवं सेसेसुवि । कदा पुण पुहुत्तं जातं ? केच्चिरं वा कालं अपुहुत्तं आसि ? जाव अज्जवइरा ताव अपुहुतं आसि, तेसिं आरती पुहुत्तं जातं, जहा-इमं कालियं, इमो धम्मो, इमं| गणित, इमं दवियं, को पुण अज्जवइरो जमि अपुहुत्तमासि ? जेण य कारणेण पुहुत्तं कतमिति इच्छामि तेसिं अज्जवतिराणं उट्ठा-18 Pाणपारियाणियं सोतुं, किह पुहुत्तं जातं । तुंबवणसंनिवेसा० ॥ ८-४११७६४ ॥ पुब्वभवे सक्कस्स देवरबो वेसमणस्स सामाणिओ आसि, इतो य वद्धमाणसामी तेणं कालेणं तेणं समएणं पिट्टिचंपाणाम णगरी, तत्थ सालो राया, महासालो जुवराया, तेसिं सालमहासालाणं भगिणी जसवती, तीसे पीढरो भत्तारो, जसवतीए अत्तओ पिढरपुत्तो गागली णाम कुमारो, सामी समोसढो सुभूमिभागे, सालो निग्गतो, धर्म ॥३८१॥ 6 सोच्चा जं नवरं महासालं रज्जे ठावेमि, सो अतिगतो, तेण आपुच्छितो महासालोऽवि भणति--अहंपि संसारभतुविग्गो जहाल GARAGOSTERAUSRAGSX
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy