________________
श्री
चूर्णी
| तुब्भे इह मेढी पमाणं तहा पव्वतियस्सवि, ताहे गागली कंपिल्लाओ सद्दावेऊण पट्टो बद्धो, अभिसित्तो, राया जायो, तस्स माया | वज्रस्वाम्यआवश्यकता कपिल्लपुरे णगरे दिबिया पिढरस्स, तेण ततो सद्दावितो, सो पुण तेसिं दो सिवियाओ कारेइ, जाव ते पव्वतिया, सा भगिणीद
धिकार | समणोवासिया जाता । तए णं ते समणा होंतगा एक्कारस अंगा अहिज्जिता, ततेणं समणे भगवं महावीरे बहिता जणवयविहारं उपोद्घात नियुक्ती
विहरति । तेणं कालेणं २ रायगिह णगरं, रायगिहे समोसढो, ताहे सामी पुणो निग्गओ चंप पधावितो, ताहे सालमहासाला
है सामि आपुच्छति-अम्हे पिट्ठीचंपं वच्चामो, जति णाम ताण कोऽपि बुज्झेज्जा, सम्मत्तं वा लभेज्जा ?, सामीवि जाणति जहा ॥३८२॥ ताणि संबुज्झीहिंति, ताहे सामिणा गोयमसामी से बितिज्जओ दिनो, सामी चंपं गतो, तत्थ समोसरणं, गागली पिढरो जसवती
द्रय निग्गयाणि, भगवं धम्मं कहेति, ताणि धम्मं सोऊण संविग्गाणि, ताहे गागली भणति-जं णवरं अम्मापियरो आपुच्छामि
जेट्टपुत्तं च रज्जे ठवेमि, ताणि आपुच्छिताणि भणंति-जदि तुमं संसारभयुविग्गो अम्हेवि, ताहे से पुत्तं रज्जे ठावेत्ता अम्मापि
तीहि सह पबतितो, गोयमसामी ताणि घेत्तूर्ण चंप वच्चति, तेसिं सालमहासालाणं पंथं वच्चंताणं हरिसो जातो-जाहे ( जहा) द संसारं उत्तारियाणि, एवं तेसिं सुभेणं अज्झवसाणेणं केवलणाणं उप्पन, इतरेसिपि चिन्ता जाता जहा अम्हे एतेहिं रज्जे ठविताणि
संसारा मोइताणि, एवं चिंतेंताणं सुभेण अज्झवसाणेणं तिण्हवि केवलणाणं उप्पन्न, एवं ताणि उप्पन्ननाणाणि चंप गयाणि, सामी |पयाहिणं करेमाणाणि तित्थं णमिऊण केवलपरिसं पधाविताणि, गोयमसामीवि भगवं वंदिऊण तिक्खुत्तो पादेसु पडितो उद्वितो
॥३८२॥ भणति-कहिं वच्चह ? एह तित्थकरं वंदह, ताहे सामी भणति-मा गोयमा ! केवली आसाएहि, ताहे आउट्टो खामेति, संवेग च गतो, तत्थ गोयमसामिस्स संका जाता-माऽहं ण सिज्झिज्जामित्ति, एवं च गोयमसामी चिंतेति । इतो य देवाण संलाबो वट्टति
R-CARRECRACKER