________________
श्री
|
वैश्यायन
आवश्यक
वृत्रं
चूणौं
उपाघात नियुक्ती
॥२९९॥
NAGAUCTCM
सीतलाए विज्मविता, ताहे सो भगवतो लद्धिं पासित्ता भणति-से गतमेतं भगवं ! गतमेतं भगवं, ण जाणामि जहा तुम्भं सीस्रो, खमह, ताहे गोसालो पुच्छति-सामी! किं एस जूयासेज्जातरो पलवति', सामिणो कहितं-जहा पन्नत्तीए, ताहे भीतो पुच्छतिभगवं! किह सखित्तविउलतेयलेस्सो भवति !, भगवं भणति-जे णं गोसाला! छटुंछट्टेणं अणिक्खित्तेण तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं जावेति जाव छम्मासा, सेणं संवित्तविउलतेयलेस्से भवतिति । अमदा सामी कुंमग्गामाओ सिद्धत्थपुरं संपस्थितो, पुणरवि तिलथंभस्स अदूरसामंतेण जाव वतिवयति ताहे पुच्छड्-भगवं! जहा न निष्फ| ण्णो, भगवता कहितं-जहा निष्फण्णो, तं एवं वणप्फईण पउपरिहारो, पउटपरिहारो नाम परावय पराक्ये तस्मिन्नेव सरीरके उववज्जंति तं, सो असद्दहंतो गंतूणं तिलसेंगलियं हत्थे पप्फोडेत्ता ते तिले गणेमाणो भणति-एवं सम्बजीवानि पयोदृपरिहारंति, णितितवादं धणितमवलंबित्ता त कति ज भगवता उवदिहूं, जहा संखित्तविपुलतेयलेस्सो भवति । ताहे सो सामिस्स मूलाओ ओफ्फिहो सावत्थीए कुंभगारसालाए ठितो, तेयनिसग्गं आआवेति, छहिं मासेहिं सखित्तविपुलतेयलेस्सो जातो, कूपतडे दासीए विभा| सितो, पच्छा छद्दिसाचरा आगता, ताहे निमित्तउल्लोओ से कहितो, एवं नो अजिपो जिणपलावी विहरति । एसा से अवस्था ।।
बेमालाए पडिम डिभमुणिओत्ति तत्थ गणराया। पूएति संखणामो चित्तो णावाए भगिणिसुतो ४-३७४९४ ५ | भगवपि वेसालिं णगरि संपत्तो, तत्थ संखो णाम गणराया, सिद्धत्थरनो मित्तो, सो तं पूजेति, पच्छा बाणियग्गामं पधावितो,। तत्थंतरा गडइता णदी, तं सामी णावाए उत्तिनो, ते णाविया सामि भणंति-देहि मोल्लं, एवं वाहंति, तत्थ संखरनो भाइणेज्जो चित्तो णाम इकाए गएल्लोणावाकडएण एति, ताहे तेण मोइता महितो य ।
॥२९९॥